पृष्ठम्:लघुभास्करीयम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्कोन्दुसमलिप्तात्वे' पौर्णमास्यां समोदयः । प्रागेवाभ्युदितो हीनः पश्चादभ्यधिको रवेः ॥ २० ॥ ऊनाधिककलाक्षुण्णास्तद्ग्रहेष्टासवो' हृताः । राशिलिप्तासमूहेन लब्धः कालो विशेषितः' ।। २१ ।। उदयेन्द्वन्तरप्राणैरस्तचन्द्रान्तरैरपि । स्वाहोरात्रादिभिश्चान्दैः शङ्कुदृग्ज्ये * ततः प्रभा* ॥ २२ ॥ दिनान्तोदयलग्नस्य गन्तव्या' लिप्तिकाहता ' स्वभोदयासुभिर्लब्धाः* प्राणराशिकलाहृताः'* ॥ २३ ॥ सम्पिण्डय** शशिनो* यावद्भुक्तलिप्तावधेरिति" । स्फुटभोगानुपाताप्तमिन्दोः क्षिप्त्वाऽविशेषयेत् ' ।। २४ ।। अविशिष्टेन कालेन शर्वर्या दृश्यतेऽसिते*७ । विध्वस्तध्वान्तसंघातधामराशिनिशाकर:* ॥ २५ ॥ इति लघुभास्करीये षष्ठोऽध्यायः । लघुभाकरीये

  • "लिप्तत्वे B. ३ रविः A. C.

ॐ ऊनाधिक“लाक्षु" B; "स्तत्कालेष्टॉसंव ४ कार्यो b. ५ विशेषतः 10 . ९ शङ कुं दृश्येत D. ७ तत् D . ८ प्रभा: P.

  • शङ्कोर्वा A. '*** *हता A. *** लब्धा C. १ ३ प्राणाराशि० P. १ उ संपिण्ड्याः P .

१४ म्पिण्ड्यशा is missing from D . १५-भुक्तिलि• D. १ ** ०पाताप्तामिन्दोः कृत्वा वि" A; ‘मिन्दौ क्षि* C, P. *७ ते शशी A; “ते सिते B, C, D, P. १८ घात**** मराशि A.