पृष्ठम्:लघुभास्करीयम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ [लघुभास्करीये क्षुण्णां* परमया क्रान्त्या भुजज्यामुष्णदीधितेः । लम्बकेन विभज्याप्तामकग्रां तां3 प्रचक्षते ॥ २१ ॥ पलज्योनामुदक्क्रान्तिं* विष्कम्भार्धहतां हरेत् । समपूर्वापरः शङ्कुर्लब्धोऽर्कस्य" पलज्यया ।। २२ ।। शङ्कुवर्गविहीनाया' विष्कम्भार्धकृतेः पदम् । द्वादशाभिहतं* भक्तं* शङ्कुना लभ्यते प्रभा ॥ २३ ॥ छायाविधानसम्प्राप्तः शङ्कुः क्षुण्णः * पलज्यया* । क्रान्त्या परमया भक्तो* लब्धजीवाकलाधनुः * ।। २४ ।। तिग्मांशुर्मण्डलार्धाच्च'* परिशुद्धो" विधीयते* । सममण्डलदिङ्मार्गशङ्कुच्छायाप्रसाधितः ।। २५ ।। पिण्डतः'७ प्रविशुद्धानां ज्यानां सङ्ख्या * समाहता* । तिथिवर्गेण शेषं च स्वान्त्यज्याप्तयुतं* धनुः ।। २६ ।। पलापक्रान्तिचापानां* योगविश्लेषजो गुणः छाया याम्योत्तरे भानौ नभसो मध्यसंस्थिते * ।। २७ ।। तच्छायावर्गहीनस्य* त्रिज्यावर्गस्य* यत्पदम् । शङ्कुद्धदशसङ्ख्यस्य** छाया ज्ञेयाऽनुपाततः ॥ २८ ॥ शङ्कुवर्गेण युक्ताया मध्यच्छायाकृतेः पदम् । छेदस्त्रिराशिजीवायाश्छायाघ्नायाः** फलं नतिः* ॥ २८ ॥ नतभागाः* पलान्यूना:* पलाच्छोध्या* रवेरुदक् । दक्षिणेन यदा छाया योगः क्रान्तेर्धनुस्तदा ॥ ३० ॥ 38१ १ क्षुण्णं A, P . * चरमया D. 3 ०ज्याप्तमकर्काग्रान्ता A; ०मकग्रेिति (C. ४पलज्यो नमुदक्रान्ति A; फलज्योनामदक्रान्ति P. *समपूर्वापराशङकु० A. ६ फलज्यया P. ७ शङ कु वर्गविहीनयां P. * द्वादशात्त्रिहतं P. * लब्धं A. ***सम्प्राप्तं शङ कुं क्षुण्णं A; च्छाया० B, D. *** फलज्यया P. * * भक्ता A. १3 लब्धं जीव० 0; लब्धजीवकला० P . १४ तिग्मांशोर्मण्डलाघर्वाञ्च A; तिग्मांशुमण्डलार्धाच्च B, C, D. *** परिशुद्धा A. १ ६ मिधीयते A; ऽभिधीयते B, C, D. १७ पिण्डितः B. १८ सख्या A; यत्ता B, P . १ * समाहतः A. ** स्वान्त्यज्याप्तहतं P. * १०न्तिभागानां A, B, C. *** °संस्थितौ B. *3 तद्वर्गहीनसङख्यस्य D. ३४ स्य is missing from B . *** शङकोद्वf° P. ६ छेदास्त्रिराशिजीवायाश्चानेयाः A; च्छेदस्त्रिराशिजीवायां च्छायायां B; च्छेद° D. २७ फलतोन्नति 4. १८ नतभाग D. *** फलन्यूनाः A; पलान्यूनाः D. 3० फलाच्छोध्या A, B. *** खावुदक (C, D.