पृष्ठम्:लघुभास्करीयम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः] इष्टासुभ्यश्चराशुद्धौ' . व्यत्ययः शेषजीवया । शर्वर्या शङ्कुरर्कस्य कार्यो व्यस्तेन कर्मणा ।। ११ ।। शङ्कुच्छायाकृतियुतेमूलच्छेदेन ' संहरेत् । त्रिमौवीं ७ शङ्कुनाऽभ्यस्तां* शङ्कुस्तद्व्यत्ययाद् घटीः ॥ १२ ॥ व्यासार्धसङ्गुणः शङ्कुलैम्बकेन समुदृतः । लब्धे क्षयोदया' भानौ क्षितिज्या* सौम्यदक्षिणे ।। १३ ।। व्यासार्धनिहते भूयः': स्वाहोरात्रार्धभाजिते । लब्धचापे** चरप्राणा देयाः शोध्याश्च गोलयोः ।। १४ ।। सौम्यदक्षिणयोः षड्भिः षष्ट्या भूयश्च नाडिकाः । गतगन्तव्यजा ज्ञेया दिनपूर्वापरार्धजा ॥ १५॥ अक्षजीवाहतः शङ्कुर्लम्बकेन समुद्धृतः* । अस्तोदयाग्ररेखायाः* शङ्क्वग्रं नित्यदक्षिणम् ॥ १६ ॥ स्वदेशोदयसंक्षुण्णं राशिशेषं विवस्वतः । राशिलिप्ताहृतं ***- लब्घमिष्टासुभ्यो विशोधयेत् ।। १७ । राशिशेषं रवौ क्षिप्त्वा शेषासुभ्योऽपि यावताम् । प्राणा विशुद्धोस्तावन्तो दातव्यां राशयः क्रमात् ।। १८ ।। त्रिंशदादिगुणे* शेषे वर्तमानोदयोदृते* । लब्धांशलिप्तिकायुक्तं ' विनिर्दिशेत् ॥ १८ ॥ प्राग्विलग्नं प्राग्विलग्नगतान्प्राणान्संपिण्डय** व्युत्क्रमाद्रवेः । अभुक्ताशावधः काल * कल्प्यते * कालकाङ्क्षणा*॥ २० ॥ ] १ ११

  • *श्चराशुद्धा A. * "त्याच्छेष* A, B. ॐ व्यत्यस्त A. ४ o मूलं'छेदेन A ;
  • कृति युक्तेमूल° D; ०च्छायागतियुते त्रिमौर्वी ऽभ्यस्तां is

मूलच्छेदं न P. ५ A. ६ Imissing from D. ७ ०घटीम B; ०घटी (C, D, P . ८ *दृते A. **दयौ B, C; लब्धेऽक्षयोदयो ०दये १००ज्यां भूयात् A. १ लब्धं चापे P. D; P. A. ११ *

  • 3 विभाजितः p . १४०रेखायां A. १५ राशिलिप्ताच्छतं P. १६ यावता A, C.

१७ त्रिशतादि०:A; विंशदादिगुणे D. १८०दयाहृते B. A, C, D; वर्तमानोदयादते १ * प्राविलग्नं B. २००लग्नागतान्प्राणान् संविन्द्याद A . *०१ कालात् A. * कल्यते P. काङक्षिण: A