पृष्ठम्:लघुभास्करीयम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. The following verses occurring in the 772tra-७८igrah८ (“A collection of ta12traऽ') of Nilakantha (1500 A. D.) are either verbatin reproduction or reproduction with verbal alterations of the verses found in the Laga-Bhaskar)ya: (6) 2. Passages Adopted 3. (i) Version of the Tantra-5aigrala. देशान्तरघटीक्षण्णा मध्याभक्तिद्यचारिणाम । षष्ट्या भक्तमृणं प्राच्यां रेखायाः पश्चिमे धनम् । देशान्तरघटीक्षुण्णा मध्याभुक्तिद्यचारिणाम् । षष्ट्या भक्तमृणं प्राच्यां रेखायाः पश्चिमे धनम् । ।11 Both the versions of the same. (ii) Version of the Loglu-Bhaskary0 (i) Version of the 7antra-sagraha. श्वस्तनेऽद्यतनाच्छुद्ध वक्रभोगोऽवशिष्यते । विपरीतविशेषोत्थः चारभोगस्तयोः स्फुट: ।। 2 (ii) Version of the Lagha-Bhaskarya. श्वस्तनेऽद्यतनाच्छुद्ध वक्रभोगः प्रकीर्तितः । विपरीतविशेषोत्थश्चारभोगस्तयोः स्फट: 13 (i) Version of the 7artra-50igraha. उदक्स्थेऽर्के चरप्राणाः शोध्यास्स्वें याम्यगोलयोः । व्यस्तमस्ते तु संस्कार्या न मध्याह्नार्धरात्रयोः । ।'

  • de5antaraghatksuppā madhya bhuktirdyucāripam ।

$asya bhaktamrmain pracyati rekhayah pa5cime dhanam ॥ (LBh, i. 31).

  • 5vastane'dyatanachuddhe vakrabhogo'vasisyate ।

viparltavisesotthalh carabhogastayoh sphutah ।। (TS, i. 68) 3 5vastanc'dyatanāchuddthe vakrabhogah prakirtital।। viparitavisesottha5cārabhogastay०h sphutah ।। (LBh, i. 41).

  • udaksthe'rke caraprapah 5odhyassvai yamyagolayoll।

vyastamaste tu sainslkarya ma madyahmardharatray०h ।। (TS, i. 29).