पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ व्यन्ति । पञ्चसमभुजक्षेत्रस्य त्रयस्त्रयः कोणा इष्टक्षेत्रस्य कोणाः स्युः । तस्मादिष्टक्षेत्रस्य कोणा अपि समाना भविष्यन्ति । इदमेवास्मा- कमिष्टम् || श्रीमंद्राजाधिराजप्रभुवरजयसिंहस तुष्ट्यै द्विजेन्द्रः श्रीमत्सग्राडू जगन्नाथ इति समभिधारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात - र्यध्यायोऽध्ये तृमोहापह इह विरतिं विश्वसंख्यो गतोऽयम् ॥ 9 K., A. have- शिल्पशास्त्रमिदं प्रोकं ब्रह्मणा विश्वकर्मणे | पारम्पर्य्यवशादेतदागतं धरणीतले ॥ तद्विच्छिन्नं महाराजजय सिंहाज्ञया पुनः । प्रकाशितं मया सम्यग् गणकानन्दहेतवे ॥ २ V. has after this समाप्तोऽयं ग्रन्थः । शुभं भूयात् । सं० १७८४. युगवसुनगभूवर्षे शुचि शुक्ले युगतिथौ रखेवरे । व्यलिखोकमणिः किल सम्राजामाज्ञया पुस्तम् ॥ १ ॥