पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ६६ क्षेत्रम् ॥ असंज्ञाईमध्ययोगतुल्यो यस्या रेखाया वर्गो भवति तम्मिलितरेखाया अपि वर्गोऽङ्कसंज्ञाहमध्ययोगतुल्यो भवति । तस्य प्रकारः क्षेत्रं च पूर्ववत् अ बोध्यम् || स अथ ६७ क्षेत्रम् || द्वयोर्मध्ययोर्योगतुल्यो यस्या रेखाया वर्गोऽस्ति तस्या मिलितरेखाया वर्गोऽपि मध्ययोगतुल्यो भवति । अस्य प्रकारः क्षेत्रं च पूर्वोक्तवत् अ ज्ञेयम् । इदमेवेष्टम् ॥ द अथ ६८ क्षेत्रम् || यस्या रेखाया वर्गोऽङ्कसंज्ञार्हक्षेत्रमध्यक्षेत्रयोगसमो भ वति सा रेखा योगरेखा वा प्रथममध्ययोगरेखाथवाऽधि- करेखा भविष्यति वा अस्या वर्गोऽङ्गसंज्ञार्हमध्ययोगतुल्यो भविष्यति । यथा अबम् अङ्कसंज्ञार्हक्षेत्रं जदं मध्यक्षेत्रं कल्पितम् । पुनर्हझम् अङ्कसंज्ञाईरेखा कल्पिता । अस्यां रेखायां हृवक्षेत्रं वकक्षेत्रं तत्क्षेत्रद्वय- तुल्यं कार्यम् । तस्मादुत्पन्नो हतभुजो- sसंज्ञाहों भविष्यति । तक केवलव- र्गोऽकसंज्ञाह भविष्यति । यदि हत- रेखा तकादधिका भवति पुनर्हत- वर्ग: तकवर्गहतमिलितरस्वाबर्गयोग- तुल्यः स्यात्तदा हकरेखा प्रथमयोग- रेखा भविष्यति । यस्या रेखाया वर्गो झक क्षेत्र तुल्योऽस्ति सा योगरेखा १ भविष्यति A. १ पूर्ववत् J. ३ अथमसंयोगरेखा J. अ त क