पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४४) रुद्राष्टाध्यायी - [ नवम- स्तम्बपर्यन्त जगत्को तृप्त करते अर्थात् पचाहुति के परिणामक्रमसे तृप्त कर प्रसन्न करतेहो और उसके भोगसे हमको उत्पन्न करतेहो, अथवा जिसके निवाससे तुम प्रसन्न होतेहो उस गुण षा रसकी प्राप्तिके निमित्त विशेषकर हम तुम्हारे निकट प्राप्त है, है जो तुम हमको अजा उत्पन्न करनेकी सामर्थ्य दो परमात्माकी प्रार्थना भी इसी मत्र में है, जिसके प्रसाद मुक्तिका सुख प्राप्त होता है ॥ १६ ॥ मन्त्रः । P द्यौः शान्तिरन्तरिक्षुर्वशान्तिःपृथि॒वी शा न्ति॒रापस्शान्ति॒रोष॑धयुत्शान्तिः ॥ बनु स्प्पत॑य॒ह शान्ति॒िवं श्वे॑दे॒वा शान्ति॒िर्वशा न्ति॒ि सर्बुठशान्तिः शान्तिरे॒वशान्ति॒ित्सा माशान्तिरेधि ॥ १७ ॥ NC ॐ द्यौरित्यस्य दधीच ऋषिः | शकरी छन्दः । विश्वेदेवा देवता शान्तिपाठे विनियोगः ॥ १७ ॥ माष्यम् - ( द्यौ: ) द्युलोकरूपा या ( शान्तिः ) शान्तिः (अन्तरिक्षम् ) अन्वरि क्षरूपा च या ( शान्तिः ) शान्तिः ( पृथिवी ) भूलोकरूपा या ( शान्तिः शान्तिः ( आपः ) जलरूपा या ( शान्तिः शान्तिः (ोषधयः ) ओषधिरूपा या (शान्तिः) ( वनस्पतयः ) वनस्पतिरूपा या शान्तिः (विश्वेदेवाः ) सर्वदेवरूपा या ( शान्तिः शान्तिः ( ब्रह्म ) त्रयीलक्षणपरं वा तद्रूपा या ( शान्तिः ) शान्तिः ( सर्वम् ) सर्व- जगदूपा या ( शान्तिः ) (शान्तिरेव शान्तिः ) या स्वरूपतः शान्तिः ( या ) शान्तिः ( मा ) मां प्रति ( एधि ) अस्तु | महावीरप्रसादात् सर्व शान्तिरूपं मां प्रत्यस्वित्यर्थः । यदा- यौरित्यादिषु विभक्तिव्यत्ययः पृथिव्यामप्स्यशेषधिषु सर्वेस्मिथ या शान्तिः सा मां प्रत्यस्त्वित्यर्थः । [ यजु० ३६ | १७ ] ॥ १७ ॥ - भाषार्थ-द्युलोकरूप शांति और अन्तरिक्षरूप शान्ति, पृथिवीरूप शान्ति, जरूप शांति औषधिरूप शांति, वनस्पतिरूप शांति, विश्वेदेवासचाधे शांति, या सर्वदेवरूप शान्ति, त्रयी युक्त शांति, सर्वजगरूप शांति, स्वरूपसेही शांति, जो शांति है वह शांति मेरे प्रति हो अर्थात् यह सब मुझको शान्तरूप हो ॥ १७ ॥