पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९. ] भाष्यसहिता | ॐ योव इत्यस्य सिन्धुद्वीप ऋषिः । गायत्री छं० | आपो देवता । वि०पू० ॥ १५ ॥ आण्यम् - हे आपः (वः ) युष्माकम् (यः ) (शिवतमः ) शान्ततमः सुखैकहेतुः ( रसः ) रसोऽस्ति (इइ) अरमन्कर्माण इह लोके वा स्थितान् (नः ) व्यस्मान् (तस्य) तस्य रसस्य ( भाजयत ) भागिनः कुरुत । तत्र दृष्टान्तः ( उशती: ) उशव्या काम- न्यमानाः मीतियुक्ताः (मातरः ) मातरः ( इत्र ) यथा शकीयस्तन्वरसं वालं पाययन्ति जद्वत् | [ यजु० ३६ | १५ ] ॥ १५ ॥ भाषार्थ- है जो | तुम्हारा शान्तरूप सुखका एकही कारण रस इस कर्म वा इस लोकमें है हमको बस रसका भागी करो, प्रीतियुक्त माता जैसे अपने स्तनोंको बालकोंको पिलाती गूढार्थ- हे परमात्मन् | आपका जो शान्तरूप ब्रह्मानन्द है कृपा कर हमको उल अमृ तका भागी करो ॥ १५ ॥ मन्त्रः । तस्म्माऽअरङ्गमामबोबस्युक्षया॑युजिवृत्रंथ । आपोजनपंथाचुनः ॥ १६ ॥ ॐ तस्मा इत्यस्य सिंधुदोष ऋषिः | गायत्री छन्दः । आपो देवताः | वि० पू० ॥ १६ ॥ भाष्यम् - (भारः ) हे आप:यूम ( यस्य ) पापस्य (क्षयाय ) विनाशाय अस्माद् ( जिन्वय ) मीणयथ ( तस्मै ) तादृशाय पापक्षयाय (क) क्षियू (व:) अस्मान् ( गमाम ) गच्छाम वर्ष शिरसि प्रक्षिपामेत्यर्थः | यह ( यस् ) अनस्य (क्षयाय ) निनासाथम् यूयमशेपटरी: (जिन्वथ) तर्पयथ तस्मै तन्नमुद्दिश्य वयम् (स्वरम् ) पर्थ्योत यथा भवति तथा ( व . ) बरमान ( गमाम ) बच्छाम । किञ्च हे आपः (नः ) अस्मान् (जनयथ चे ) पुत्रपौत्रादिजनने प्रपोजतेत्यर्थः । यद्वा हे आपः वः युष्मरसम्व न्विनस्तस्य पर्याप्ति वयं गमाम गच्छेम यस्य क्षयाय चतुर्थी षष्ठ्यर्थे । क्षयस्य निवा- सस्य जगतामाधारभूतस्य यस्याहुतिपरिणामस्य रसस्यैकदेशेन यूगं ब्रह्मादिस्तम्ब पर्यन्तं जगत् जिन्वय तर्पयय पञ्चाहुतिपरिणामक्रमेणेति भावः । हे आपः नोऽस्मान् तत्र भोक्तृत्वेन जनयथ उत्पादयथ ॥ १६ ॥ भाषार्थ-हे जलो | तुम्हारे सबंधी उम्र रसके निमित्त हम शीघ्र प्राप्तिको चलें, जिसके नेवास जगत्के आधारभूत अर्थात् आहुतिपरिणाममून जिस रसके एकदेशसे तुम ब्रह्मा से +