पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ९. 1 भाष्यसहिता । साधुप्रसवाय वा तथा (शम् ) रोगाणां शमनाय (योः ) यवनाय पृथकरणाय च भयानां रोगं भयं च निवर्त्य ( इन्द्रासोमा ) इन्दसोमी देवी (शम् ) सुखरूपी भववाम् [ यजु० ३६ | ११ ] ॥ ११ ॥ भाषार्थ - उसी परमात्माकी कृपासे सपूर्ण दिन हमारे निमित्त कल्याणरूप हो, सपूर्ण रात्री कल्याण विधान करे, इन्द्र और अग्नि अपनी पालनाओं से हमको सुखरूप हो, दृष्टिभ इन्द्र और वरुण हमको कल्याण विधान करै अन्नको उत्पन्न करनेवाले इन्द्र और पूषा देवता हमको सुखकारी हों, इन्द्र और सोमदेवता श्रेष्ठ गमन वा श्रेष्ठ उत्पत्तिके निमित्त तथा रोगोंको शान्त करनेके निमित्त रोग भयके पृथक् करनेके निमित्त सुखकारी हौं व्यथा सुखकारी इन्द्र सोम देवता हमको कल्याणकारी हो ॥ ११ ॥ मन्त्रः । शन्नो देवीसिष्ट॑यु॒ऽआपो॑भवन्तुपीतयें ॥ शंव्योर॒भिस्व॑वन्तुनः ॥ १२॥ ॐ शन्न इत्यस्य दधीच ऋषिः । गायत्री छं० । आपो देवताः ।. वि० पू० ॥ १२ ॥ भाग्यम् - ( देवीः ) देव्यः दीप्यमानाः (आपः ) जलानि (नः) अस्माकम् (व्य- भिष्टये ) अभिषेकायाभीष्टाय वा ( पीतये ) पानाय ( च ) ( शम् ) सुखरूपाः (मवन्तु) भवन्तु, यस्माकं स्नाने पाने चापः सुखयित्र्यो भवन्तु | आपः ( शंयोः ) रोगाणां शमनं भयानां यवनं पृथक्करणं च ( अभिवन्तु ) ( नः ) अस्माकं भयरोगनाशं कुर्व नित्वत्यर्थ: [ यजु० ३६ | १२ ] ॥ १२ ॥ भाषार्थ-दीप्यमान जल हमारे अभिषेक अभीष्ट और पानके निमित्त सुखरूप हों, हमारे स्नान पान में जल सुखरूप हों, रोगों के शमन और भयके पृथक् करने में स्रवण करें अर्थात् पर- मात्माके प्रसादसे जल हमको सुखकारी हों, अर्थात उत्तम जलपान करने को मिले जिससे नीरोग रहूँ ॥ १२ ॥ ॥ ॐ स्योनेत्यस्य मेधातिथिऋषिः । त्रिष्टुप छं० | पृथिवी देवता | वि० पू० ॥ १३ ॥ मन्त्रः । स्यो॒नापृथिविनोभवान्नृ॒क्षुरानि॒वेर्शनी यच्छन शम्मै सुप्रर्था ॥ १३॥