पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४०) रुद्राष्टाध्यायी - [ नवमो- ॐ शन्न इत्यस्य दधीच ऋषिः । अनुष्टुषु छन्दः । वातादयो देवताः वि० पू० ॥ १० ॥ माष्यम् - ( बातः ) वायुः ( नः ) अस्माकम् धिजनकश्च (पवताम् ) वहताम् ( सूर्य्य: ) (शम्) सुखकारी अपरूपः अध्या जनान स्वस्थव्यापारेषु प्रेरयति सूर्यः ( शम) सुखरूप: अदहनो भेषरूपश्च ( नः ) अस्माकम् ( तपतु ) किरणान् विस्ताश्यतु ( पर्जन्यः) पिपर्ति पूरयति जनामति पर्जन्यः पर्जन्येश: ( देव:) देवः ( कनिकदत् ) अत्यन्तं कन्वतीति शब्दं कुर्वन् ( नः ) अस्माकम् ( शम ) काशनिक्षाररहितं सुखकरम् ( अभिवर्षतु ) यथातथा अभिसिञ्चतु [ यजु० ३६।१० ] ॥ १० ॥ भाषार्थ-उसको कृपासे वायु हमको सुखरूप वहन करो, सूर्य हमको कल्याणके निमित्त ताप शन करो, मनुष्योंको जलसे तृप्त करनेवाला शब्दायमान देष हमको सुखरूप होकर वर्षा करो ॥ १० ॥ मन्त्रः । अहा॑नि॒शम्भ॑वन्तु शराप्रतिषीय ताम् || शन्न॑ऽइद्वानीभ॑वतता॒मवभित्शन्नुऽ इन्द्रा॒वरु॑णारातह॑व्या ॥ शन्नेऽइन्द्रापूर्ण वाज॑सातौ शमिन्द्रासोमा॑सुवि॒ताय॒शं व्यो? ॥ ११ ॥ ॐ अहानत्यिस्य दधीच ऋषिः । द्विपदा गायत्री छं० शत्र्यादयो देवताः । वि०पू० ॥ ११ ॥ भाष्यम् - ( महानि ) दिनानि ( नः ) अस्माकम् ( शम् ) सुखरूपाणि ( भवन्तु ) भवन्तु ( रात्री: ) रात्री: (शम ) सुखरूपाः अस्मासु ( प्रतिषीयताम ) प्रतिदधातु महावीर इति शेषः । ( इन्द्राशी ) इन्द्रामी ( वेमिः ) पानेः कृत्वा ( नः ) अस्माकम् ( शम्) सुखरूपौ भवताम् ( रातहव्या ) रातं दत्तं हव्यं ययोस्तौ शतहथ्यौ इवितृप्तौ (इन्द्रावरुणा ) इन्द्रावरुणौ (नः ) अस्माकम् ( शम् ) शम्भ- बताम् ( वाजसाती ) वाजस्य अन्नस्य सातौ निमित्तभूते ( इन्द्रापूषणा ) इन्द्रपूषसंज्ञी देवी ( नः ) अस्माकम् (शम ) सुखरूपौ भवताम् । तथा ( सुविताय ) माधुगमनाय । अहो