पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माध्यसाहिता | स्वाहामुग्ग्वाय॒स्वाहा॑मु॒वाय॑वेनश नाय॒ स्वाहा॑ विनुर्वशिनंऽआन्त्यायुनायु स्वाहान्त्यायमौवनाय॒स्वाहाभुव॑नस्यु॒पतं ये॒स्वाहाधि॑िपतये॒ स्वाहा॑प्प्र॒जाप॑तये॒ स्वा- हा॑ ॥ इ॒यन्तु॒राणम्मि॒त्राय॑य॒न्तासि॒यम॑नऽ उज्जत्यादृष्टयै त्वाप्पुजानान्त्वाधि॑िपत्या- य ।। २८ ।। 2 ॐ वाजायेत्यस्य देवा ऋषयः । पूर्वार्द्धस्याच बृहती छं० । अनि- देवता | वि० पू० ॥ २८ ॥ ऽध्याय: ८.] ( १२९ ) चातुर्मास्ये यात्रानिषेधा- भाष्यम् -अथ नामग्राहहोमः । तथा च श्रुतिः -[ नथ नामग्राई जुहोति वाजाय- स्वाहेत्येतद् देवाः सर्वान्कामानात्वाथैतमेव प्रत्यक्ष प्रोणातीति ९ ३१३१८ ] ( वाजाय) चाजोडलं तस्मै ( स्वाहा ) स्वाहा बाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्व होतव्यभित्यर्थः । अन्नप्राचुर्यां चैत्रो अन्त्ररूपः । ( मसवाय ) अनुज्ञारूपाय जलकी- डादा अभ्यनुजादानात्प्रसवो वैशाखः तस्मै० । ( अपिजाय ) अप्सु जायतऽइत्यपिजः जलकी डारतवादपिजो ज्येष्ठः तस्मै ० 1 ( ऋतवे ) यागरूपाय चातुमास्यादियागमाचु यत् ऋतुरापाढः तस्मै० । ( वसवे ) वासयति वसुः द्वसुः श्रावणः । (अर्पतये) दिनस्वामिने सूर्यरूपाय तापकरत्वाद्धाद्रपदस्थाहपत्तिली तस्मै० 1 ( मुग्धाय ) अतुषारादिना मोहरूपाय दिवसाय तुषारबाहुल्यान्मुग्धमह आश्विनः । ( अमुग्धाय वैनछंशिनाय ) विनश्यतीति विनंशी विनश्येव वैनंशिनः स्वः थकोऽण अल्पघटिकावत्वेन विनाशशीलाय कार्तिकाय स्नाननियमादिना त्वादमुग्धाय मोहनिवर्तकाय कार्तिकाघ ० ( अविनंशिने आन्त्यायनाय ) न त्यविनंशी तस्मै विनाशरहिताय अन्ते सर्वेषां नाशे भवमन्त्यं तदयनं चेत्यन्त्यायनी तत्र भवः व्यान्स्यायनस्तस्मै | सर्वनाशेऽप्यवशिष्टायात' एवाविनाशिने विष्णुरूपाय मार्ग: शपिाय " मासानां मार्गशीपस्मीति | भगवद्गी० १०/३५ । ( आन्त्याया मौवनाय ) भुवनानामयं भौवनः अन्ते स्वरूपे भव आन्त्यस्तस्मै | लोकस्वरूपपुष्टि करत्वात्तत्र भवसं जाठराभेदीप्तिकरत्वेन पुष्टिकरखं पौषस्य । ( भुवनस्पतये ) मृतजा- पापनाशक- विनश्पती - i ९