पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Sब्यायः ८. ] Staff. माष्यसहिता । ताच॑मा॒ऽइन्द्र॑श्चमेसर॑स्वतीचमु॒ऽइन्द्र॑श्चमेप- पाच॑मु॒ऽइन्द्र॑श्चमे॒बृह॒स्प्पति॑श्चम॒ऽइन्द्र॑श्चमेय॒ ज्ञेन॑कल्प्पन्ताम् ॥ १६ ॥ ॐ अग्निरित्यस्य देवा ऋषयः | निच्याही पश्छिन्दः । अग्निदेवता | वि० पू० ॥ १६ ॥ ॥ माष्यम् - अयार्धेन्द्राणि जुहोति अर्धस्येन्द्रदेवत्यत्वादर्धस्य नानादेवस्यत्वात् ( अग्निः ) ( इन्द्रः) (सोमः ) ( इन्द्रः ) ( सविता ) (इन्द्रः ) ( सरस्वती ) ( इन्द्रः ) ( पूषा ) ( इन्द्रः) ( बृहस्पतिः ) ( इन्द्रः ) एते प्रसिद्धा: देवताः | तः समान भाग - त्वादिन्द्र एकैकया सह पठ्यते यास्कोक्ता इन्द्रशब्दस्य नानार्था: कार्या एवमग्रेऽपि कण्डिकाइये ज्ञातव्यम् । एते कल्पन्ताम् । [ यजु० १८/१६ ] ॥ १६ ॥ भाषार्थ-इस यज्ञके फलसे देवतालोग मुझको अग्निको अनुकूलता प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको इन्द्रदेषकी अनुकूलता प्रदान करै, इस यज्ञके फलते देशतालोग मुझको सोमदेवताकी अनुकूलता प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको इन्द्र प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको सविता प्रदान करें, इस यज्ञके फलसे देव- तालोगे मुझको इन्द्र प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको सरस्वती (वाणी ) की अनुकूलता प्रदान करे, इस यज्ञके फरसे देवतालोग मुझको इन्द्र प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको पूषादेवता प्रदान कौ, इस यज्ञके फलसे देवतालोग मुझको इन्द्र प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको बृहस्पति प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको इन्द्रकी अनुकूलता प्रदान करें ॥ १६ ॥ मन्त्रः । मित्र[[[मऽइन्द्र॑मे॒वरु॑णश्चम॒ऽइन्द्र॑श्वमेघा ताच॑म॒ऽइन्द्र॑श्च॒मे॒त्त्वष्टचमु॒ऽइन्द्र॑श्चमेमुरुतं- [२२] इन्द्र॑श्च मे॒ श्वे॑च॒मेदे॒वाऽइन्द्र॑श्चमे- ज्ञेन॑कल्प्पन्ताम् ॥ १७ ॥ ॐ मित्र इत्यस्य देवा ऋषयः । विराट् शकरी छन्दः । अभिर्देवता वि० पू० ॥ १७ ॥