पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्याय: ५ ] भाष्यसहिता ॐ अइमेत्यस्य देवा ऋषयः । भुरिगतिशकरी छन्दः । अग्नि- देवता | वि० पू० ॥ १३ ॥ भाष्यम् ( अश्मा ) पाषाण: ( मृत्तिका ) मशस्ता मृत् ( गिरयः ) क्षुद्रपर्वताः गोवर्द्धनार्बुददैवतकादयः ( पर्वताः) महान्तो मंदरहिमालयादयः (सिकताः ) शर्कराः ( वनस्पतयः ) पुष्पं विना फलवन्तः पनसोदुम्बरादयः ( हिरण्यम् ) सुवर्णम् रजतं वा ( स्वयः ) लोहम् ( श्यामम् ) ताम्रलोइम् (लोहम्) लोई कालायसम् (सीसम् ) सीसं प्रसिद्धम् ( ऋg ) रंगम् एते कार्यविशेषेषु ( से ) सम ( यज्ञेन कल्पन्ताम् ) सम्पद्यन्ताम् [ यजु० १८४१३ ] ॥ १३ ॥ भाषार्थ- इस यज्ञ फळसे देवतालोग मुझको पाषाण प्रदान करें, इस यज्ञके फलसे देव- तालोग मुझको श्रेष्ठ मृतिका प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको छोटे पर्वत प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको मन्दरादि चढे पर्वत प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको बालू प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको वनस्पति प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको सुवर्ण प्रदान करें, इस यज्ञके फळले देक्तालोग मुझको कोहा प्रदान करे, इस यज्ञ फलसे देवतालोग मुझको नांचा प्रदान करें, इस यज्ञके फळसे देवताकोग मुझको काँधी प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको सीसा प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको राँग प्रदान करे अर्थात् मनुष्योंको इन वस्तुमसे कार्य कौशल करके अपनी उन्नति करनी चाहिये ॥ १३ ॥ अ॒ग्निश्च॑म॒ऽप॑श्चमे] [[रुच॑श्चमुऽओष॑धय असे कृष्टपुच्या च॑ मेकृष्टपुच्या श्रमेयम्म्या - श्रमेपुश आण्ण्याश्च॑ वि॒त्तञ्च॑मे॒वित्ति॑श्व मेत च॑मे॒भूति॑श्वमेव॒ज्ञेन॑कल्प्पन्ताम् ॥ १४॥ ॐ अधिरित्यस्य देवा ऋषयः | निच्युदष्टिइछन्दः | अग्निर्देवता । वि० पू० ॥ १४ ॥ मान्यम् - ( अभिः ) पृथिवीस्थो (पः ) अन्तरिक्षस्थानि जलानि ( वीरुधः ) गुलमा: ( पोषधयः ) फलपाकान्ता: (कृष्टपच्याः ) भूमिकर्षणबीजवा- पादिकर्मभिनिष्पाद्या ओषधयः ( अकृष्टषच्या: ) स्वयमेवोत्पद्यमानाः नीवारगवेधु- कादयः (ग्राम्धाः ) ग्रामे भवाः (पशवः) गोऽश्व महिपाजाविगर्दभष्ट्रादयः (मारण्याः) अरण्ये भवाः पशवः हस्विसिंह शरभमृगगवयम केटादयः ( वित्तम् ) पूर्वलब्धम् . L