पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अष्टमो- रुद्राष्टाध्यायी - मन्त्रः । ब्र॒हय॑श्चमे॒यवा॑श्चमे॒मापा॑श्चमे॒तिला॑श्च मे मुद्राश्च॑मेखल्ल्या॑श्चमेप्रि॒यम॑श्च॒मेणव॑श्च मेश्यामाकाश्चमेवारा॑श्च मेगोधमाश्च मे मुसर्राश्वमेयुज्ञेन॑कल्प्पन्ताम् ॥ १२ ॥ ॐ ब्रीय इत्यस्य देवा ऋषयः | भुरिगतिशकरी छन्दः । अग्रि देवता | वि० पू० ॥ १२ ॥ भाष्यम् - (त्रीयः) वोहवः (यवाः) यवाः (मापाः) मापा : (तिला:) तिला: (मुद्राः) मुद्गा: (खल्वाः) चणका: 'लङ्गाध ( प्रियंगवः ) कंगवः प्रसिद्धाः (अणवः ) चीनकाः ( श्यामाका: ) तृणधान्यानि ग्राम्याणि कोद्रवत्वेन प्रसिद्धानि (नीवारा: ) तृणधान्या. न्यरण्यानि ( गोधूमा: ) गोधूमा: ( मसूराः) मसूराश्च एते धान्यावशेषाः (मे ) मम ( यज्ञेन कल्पन्ताम् ) सम्पद्यन्ताम् | [ यजु १८८१२ ] ॥ १२ ॥ भाषार्थ- इस यज्ञके फलसे देवतालोग मुझको व्रीहिधान्य प्रदान करें, इस यजके फलसे देवतालोग मुझको जौ प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको उडद प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको तिल प्रदान करें, इस यज्ञके फळसे देवतालोग मुझको भूग प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको चना प्रदान करें, इस यज्ञके फलसे देवता- लोग मुझको कंगनी प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको चीनक तंदुल प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको तृणधान्य श्यामाक प्रदान करें, इस यजके फलसे देवतालोग मुझको नीवार धान्य प्रदान करै, इस यज्ञके फलसे देवतालोग मुझको गेहूँ प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको मसूर प्रदान करें ॥ १२ ॥ मन्त्रः । अश्म्मच मे॒मृत्तिकाचमेगरयश्चमे॒पव॑ता- श्वमे॒सिक॑ताश्च मे॒वन॒स्प्पतय॑श्चमे॒ हिर॑ण्य- अश्वमेश्या॒मसीस॑व मे त्रपुंचमेय॒ज्ञेन कल्प्पन्ताम् ॥ १३ ॥.