पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डच्यायो ८. 1 भाष्यसहिता | (१०९) ॐ वाजश्च म इत्यस्य देवा ऋषयः शकरी छन्दः | अभिर्देवता वसोधराहुतिहोमे विनि० ॥ १ ॥ भाष्यम्-यजमान माज्यसंस्कृत्त्यार्थ परिमाणया महत्यौदुम्वर्या वला मद्दता सुवेण पंचवारं गृहीतमाध्यमरण्येनूच्ये पुरोडाशे तदुपरि सन्ततं विच्छिनधारं यथातथा वसो. धरासंज्ञामाहुति जुहोति । वृत्रिमते सति वाजश्वेत्यादिहोसमंत्रारम्माः । चकाराः समु बयार्थाः । ( वाजः ) अन्नम् ( प्रसवः ) अन्नदानाभ्यनुज्ञा दीयतां भुज्यतामिति, ( प्रयतिः ) शुद्धिः (असितिः) बन्धनमन्त्रविषयौत्सुक्यम् ( धीतिः ) ध्यानम् (क्रतुः) संकल्पो यज्ञो वी ( खरः ) साधुशब्दः (श्लोक: ) पचवन्धः स्तुतिर्वा ( श्रुवः ) वेद- मन्त्राः श्रवण सामथ्ये वा ( श्रुतिः ) ब्राह्मणम् श्रवणसामथ्र्यै वा ( ज्योतिः ) प्रकाशः ( स्वः ) स्वर्गः एते ( से ) मम ( यज्ञेन ) यज्ञेन ( कल्पन्ताम् ) सम्पन्ना भवन्तु | स यज्ञो वाजादीनां दातास्मभ्यं अवस्थित्यर्थः । एवमये सर्वत्र | [ यजु० १८ | १ ] ॥ १ ॥ भाषार्थ- इस यज्ञके फलसे देवगण मेरे निमित्त अन्न और मेरे निमित्त ( दीयतां भज्यताम् ) इस प्रकार शन्नदानकी अनुज्ञा और मेरे निमित्त शुद्धि अन्न विषयक उत्सुकता, ध्यान विचार और संकल्प वा यज्ञ और साधुशब्द, पद्यपंधन वा स्तुति और वेदमत्रोंका श्रवण वा की सामर्थ्य, ब्राह्मणश्रवणकी सामर्थ्य, प्रकाश और स्वर्गमाप्त करें, अर्थात् यज्ञके फलसे यह सब पदार्थ हमको प्राप्त हो ॥ १ ॥ प्रा॒णव॑मे पानश्श्‍वमेध्या॒नश्चमेसु वमोचित्त- च॑मुऽधीतञ्चमेवाक्च॑मेमन॑श्चमेचक्षु॑श्च श्रोच॑ मे॒ अमेयज्ञे क न्ताम् ॥ २ ॥ ॐ प्राण इत्यस्य देवा ऋषयः | निच्युदतीजगती छन्दः | अग्नि- देवता | वि० पू० ॥ २ ॥ भाष्यम् - ( माणः ) ऊर्ध्वसंचारी शरीखायुः ( व्यपानः ) धोवृत्तिर्वायुः (व्यानः) सर्वशरीरगामी वायुः (अनुः ) प्रवृत्तिमा वायुः ( चित्तं ) मानसः संकल्पः (आधी तम् ) बाह्यविषयज्ञानम् (वाक् ) वागिन्द्रियम् (मनः) प्रसिद्धम् (चक्षुः) चक्षुरिन्द्रिय (श्रोत्रम्) श्रवणेन्द्रियम् (दक्षः) ज्ञानेन्द्रियकौशलम् (बलम्) कर्मेन्द्रियकौशलम् एतानि ( मे ) मम ( यज्ञेन कल्पन्ताम् ) सम्पन्ना भवन्तु | [ यजु० १८ | २] ॥ २ ॥ 50