पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०८) कद्राष्टाध्यायी - [ अष्टमो- सुहुत हो ६, प्रायश्चित्तके निमित्त सुहुत हो ७, भेषजके निमित्त भोगसमर्पण हो ८ ॥ ६ ॥ युमापुस्वाहान्तकायु॒स्वाहा॑म॒त्यव॒स्वाहा। ब्रह्म॑णे स्वाहा॑ व्यह्महत्यायै स्वाहा विश्वे •क्यो देवेन्क्युरस्वाहा द्यावा॑पृथि॒वी भ्याएं स्वाहा ॥ ७ ॥ इतिलठहितायांरुद्रपाठेलप्तमोऽध्यायः ७॥ ३ ॐ यमायोति विनियोगः पूर्ववत् ॥ ७ ॥ भाष्यम् - ( यमाय) प्रेतपतये ( अन्तकाय ) कालाय ( मृत्यवे ) मृत्युनामकाय ( ब्रह्मणे ) परमात्मने ( ब्रह्महत्यायै ) ब्रह्महत्यायें ( विश्वभ्यो देवेभ्यः ) एतेभ्यो देवभ्यः (स्वाहा) मस्तु ( यावापृथिवीभ्याम् ) द्यावापृथिवीभ्याम् ( स्वाहा ) सुहतमस्तु । इत्यन्तामाहुर्ति जुहुयात् [ यजुः ३९ | १३ ] ॥ ७ ॥ भाषार्थ- यमके निमित्त सुहुत हो १, अन्तकके निमित्त सुहुत हो २, मृत्युके निमित्त बहुत हो ३, ब्रह्मके निमित्त सुहुत हो ४, ब्रह्महत्या के निमित्त सुहुत हो ५, संपूर्णदेवता ओंके निमित्त सुहुत हो ६, भूलोकसे लोकपर्यन्त जितने देवता हैं उन सबकी श्रीतिके निर्मित यह शेष पूर्णाहुति दीनाती है भीमकारसे गृहीत हो ॥ ७ ॥ ऋषि श्रीरुद्राष्टके पण्डितम्बकाप्रसाद मिश्रकृत संस्कृतार्यभाषाभाष्य समन्वितः सप्तमोऽध्यायः ॥ अथाष्टमोऽध्यायः । हरिः ॐ ॥ बार्जश्च सेमवश्च॑ मे॒त्रय॑ति - श्रम॒मसतिश्वमेधी॒तव॑मे॒ऋतु॑श्चमेस्वर अति॑श्चमे ज्योति॑िश्च मे॒वश्च मेबुज्ञेन कल्प्पन्ताम् ।