पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्राष्टाध्याय - शि॒वोनामा॑सि॒स्वधि॑तिस्तेपि॒तानम॑स्तेऽअ- स्तुमामांहिटली || निर्वर्त्तयाम्म्यायु॑षेन्ना- द्यायप्पुजम॑नायराघस्प्पोपोयसुप्यास्त्वा यसुवीठवाय ॥ ८ ॥ इति सहितायां रुहूपाटे षष्ठोऽध्यायः ॥६॥ ॐ शिवोनामासीत्वस्य नारायण ऋषिः | भुजिगती छन्दः सुरग्रहणे वपने च विनियोगः ॥ ८ ॥ आष्यम-हे क्षुर लम् (नाम ) नाम्ना (शिवः ) शान्तः (अति ) अति ( स्व० धितिः) वज्रम् ( ते ) तब ( पिता ) पिता ( ते ) तुल्यम् ( नमः ) नमः ( व्यस्तु ) यवद्ध (मा) मासु (माहिती: ) मा नाशय । हे यजमान त्वासू ( निर्वर्तयामि ) मुण्डयामि किमर्थम् ( आयुषे). जीवनाथ (पन्नाधाय ) अन्नमक्षणाय ( प्रजननाय सन्तानाथ ( रायस्पोषाय) रायो धनं तस्य पोषाय पुष्ट्ये (सुप्रास्त्वाय ) शोधना सत्यतायै ( सुवीर्याय ) शोभनसामर्थ्याय [ यजु० ३|६३ ] ॥ ८ ॥ भाषार्थ- सर्वव्यापी होनेसे क्षुरमें व्याप्त क्षुराधिष्ठित देव | तुम नामकरके शान्तमा कल्याण कारक हो वत्र तुम्हारा पालक रक्षक है तुम्हारे निमित्त नमस्कार है मुझको मा आघात करना । हे यजमान ! इस क्रियाके फलसे जोपनके निमित्त अनादि क्षण निमित्त बहुत प्रजा बहुत धन पुष्टि उत्कृष्ट प्रजननसामर्थ्य प्रशंसनीय पलकी प्राप्ति निमित्त मुण्डन करताहूं || ८ || इति श्रीरुद्राष्टके पण्डितज्वालाप्रसाद मिश्रकृत संस्कृतार्थभाषाभाष्यसमन्वितः षष्ठोऽध्यायः ॥ ६॥ • किसी २ रुद्राष्टक में यह दो मंत्र विशेष से जाते हैं- G (१०२) [पठो- नतम्विदाथुषऽडुमाजुजाना व्ययुष्म्माकुम- न्तरम्बभव || नीहारेणुप्पावंताजल्प्याचा सुतृप॑ऽउक्युशासश्चरन्ति ॥ १ ॥ rta