पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ५० ] माष्यसहिता । ॐ ये वृक्षेष्वित्यस्य परमेष्ठी प्रजापति ऋषिः | निच्यदायनुष्टुप् छन्दः । रुद्रो देवता वि० पू० ॥ ५८ ॥ भाष्यम् - ( ये ) (शपिञ्जराः ) शप्पा इव पिञ्जरवर्णा: हरितवर्णा: (नीलग्रीवा:) नीलकंठा ( विलोहिताः ) विशेषेण रक्तवर्णी: विगतकलुषभावा वा ( वृक्षेषु ) व्यवस्थादिषु स्थिताः तेषामित्यादि पूर्वषत् | लोहितशब्देन धातव उच्यंते तेन त्वग्लो- हितमञ्जादियुक्ता इत्यर्थः ॥ ५८ ॥ भाषार्थ- जो हरितवर्ण नीलग्रीवामाले विशेष रक्तवर्ण मथवा तेजोमय शरीरवाके वृक्षों में अर्थात् पत्ते शाखा कोंपल आदिमें वर्तमान है, उनके सपूर्ण धनुष सहस्रयोजन दूर मत्रवल से निक्षेप करते है || ५८ ॥ येभूतानामर्धिपतयोविशिखास कपर्दि- ॥ तेषा॑० ॥ ५९ ॥ नः ु ॐ यं भूतानामित्यस्य परमेष्ठी प्रजापति | आर्ष्यनुष्टश्छन्दः । रुद्रो देवता । वि० पू० ॥ १९ ॥ भाष्यम् - ( ये ) रुद्राः ( भूतानाम् ) दैवविशेषाणाम् ( अधिपतयः ) अन्तर्हित शरीराः सन्तो मनुष्योपदक्कग भुतास्तेषां पालकाः ( विशिखासः ) शिखारहिता मुण्डा इत्यर्थ: (कपर्दिनः) अन्धे जटाजूटयुताः तेषामित्यादिपूर्ववत् ॥ ५९ ॥ मापार्थ-जो रुद्र देव विशेषोंके अधिपति है अर्थात् अन्तर्हितशरीर होकर मनुष्यों में उपद्रव करनेवाले भूतोंके पाटक है, तथा शिखाहीन मुण्डिताशेर जो जटाजूटने युक्त है, उनके सपूर्ण धनुप सहन्त्रयोजन दूर प्रक्षेप करते ६ ॥ १९ ॥ मन्त्रः । येप॒थाम्प॑थि॒रक्षंयऽऐलबुदाऽआंयर्छुः ॥ तेषा० ॥६० ।। ॐ ये पथामित्यस्य परमेष्टी प्रजापतिऋषिः । अनुष्टुप् छन्दः । रुद्रो देवता | वि० पू० ॥ ६० ॥ भाष्यम् - ( ये ) ये रुद्राः ( पथाम् ) आधिपतयः तथा पायरक्षसः ( ऐलभृतः ) इलानामन्नानां समूह: ऐलं ये विभ्रति ते लौकिकवैदिक मार्गाणाम् ( पथिरक्षयः