पृष्ठम्:रामायणमञ्जरी.pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९७
रामायणमल्लरी।


विघ्नन्ति बहवोऽप्येकमेको हन्ति बहूनपि ।
अमर्यादं सदा युद्धं तस्मिन्नप्रत्ययो जयः ॥ १० ॥
श्रुतशीलबलौचित्यप्रभावविभवादयः ।
गुणधर्मफलाः सर्वे धर्मायत्तगतिर्जयः ॥ ९१ ॥
राजन्सुखसुखस्यायं न कालः प्रणयोचितः ।
प्रियः शिखाग्रहेणापि व्यसनाद्विनिवार्यते ॥ ९२ ॥
सतः सत्त्वसहायस्य धैर्यराशैर्यशस्विनः ।
प्रौढः प्रतापो रामस्य सर्वत्रास्खलितोदयः ॥ ९३ ।।
यदि प्रियजने प्रेम यदि भोगेष्वतृप्तता ।
यदि प्राणेषु वः प्रीतिस्तत्काकुत्स्थः प्रसाद्यताम् ॥ ९४ ।।
उक्ते विभीषणेनेति किंचिदागतविक्रियः ।
उवाच विधिवैमुख्यविप्रलब्धो दशाननः ॥ १५ ॥
खड्गमेघशिखण्डिन्यो भुजालानकरेणुकाः ।
वीरवक्रावलोकिन्यः सत्यमेता विभूतयः ।। ९६ ।।
बन्धुभावादहो मोहः लेहः सरलतापि वा ।
भ्रातुर्भीरुस्वभावस्य प्रकृतिर्वा तवेदृशी ॥ ९७ ।।
कुलाचारमतिक्रम्य कथमस्मद्विधो जनः ।
मानमुत्सृज्य वर्तेत त्रैलोक्ये रक्ष्यतां गतः ।। ९८ ॥
येनेश्वरः पथा याति स्पष्टेन कुटिलेन वा ।
महाजनानुगो नित्यं जनस्तेनैव गच्छति ॥ १९ ॥
तापसस्य मया योऽयं कृतः कान्तापराभवः ।
स चिन्त्यमानस्तत्त्वेन दोषो यदि गुणोऽत्र कः ॥ १०० ।।
किं विरक्तस्य संभोगैरश्रमस्याश्रमेण किम् ।
पूर्वापरविरुद्धोऽयमाचारस्तस्य दुर्मतेः ॥ १०१ ॥
क्व पांसुशय्या विपिने जरन्मृगगणाश्रये ।
क्व नूपुरवती कान्ता शिञ्जानमणिनूपुरा ।। १०२ ।।


१. 'भ्रातभी' स्यात्. २. 'त्रैलोक्यालक्ष्यातां' ख. ३८