पृष्ठम्:रामायणमञ्जरी.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
रामायणमञ्जरी।

विन्ध्यशैलान्तिके तस्य पतितेऽङ्गचये पृथक् ।
स्फीतोऽभूदङ्गविषयो विषयः सर्वसंपदाम् ॥ १२१ ॥
तस्यै तत्संयमे धाम कामस्याभूत्तपोवनम् ।
योऽङ्गनापाङ्गसंयोगादनङ्गोऽपि जगज्जयी ॥ १२२ ॥
इत्युक्तं मुनिना श्रुत्वा रामः कामाश्रमे सुखम् ।
अतिबाह्य निशामेकां प्रतस्थे मुनिपूजितः ॥ १२३ ॥
नावाथ तीर्त्वा सरयूं शब्दं श्रुत्वा घनस्वरम् ।
किमेतदिति पप्रच्छ मुनिं पृष्टः स चाम्यधात् ॥ १२४ ॥
मनसा मानसं नाम सरः कैलासशेखरे ।
ब्रह्मणा निर्मितं तस्मात्प्रसूता सरयूः पुरा ॥ १२५ ॥
जाह्वीसंगतस्यायं तत्प्रवाहस्य निःखनः ।
वन्द्योऽसाविति तेनोक्तो रामोऽपि प्रणनाम तम् ॥ १२६ ।।
ततो दक्षिणतीरस्य वनमासाद्य सानुजः ।
पप्रच्छ कौशिकं घोरसत्त्वसंपातविस्मितः ।। १२७ ॥
कस्येदमिति रामेण पृष्टस्तमवदन्मुनिः ।
करूषमालवाभिख्यौ श्रुतौ जनपदौ भुवि ।। १२८ ॥
यत्र वृत्रवधादिन्द्रो वृत्रहत्यामलावृतः ।
मुनिभिः पुण्यसलिलैः क्षुत्क्षामः क्षालितः पुरा ॥ १२९ ।।
मलं स दृष्ट्वा पतितं कारूषाख्यं शरीरजम् ।
स्वस्थः श्रीमान्वरं प्रादाद्देशयोर्धन्यतावहम् ॥ १३० ।।
पुरा सुकेतोर्यक्षस्य ताटका कामरूपिणी ।
नागायुतबला पुत्री बभूव ब्रह्मणो वरात् ॥ १३१ ॥
तरुणीमसुरेन्द्राय सुतां सुन्दाय सुन्दरीम् ।
ददौ तस्यां बभूवास्य मारीचो दुर्जयः सुतः ॥ १३२ ॥


१. 'तीरस्थं स्यात्. २. 'मलदा' रामायणे. ३. 'धृष्यतावशम्'; 'वश्यतावहम्'

च पाठः.