पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। कालकूटजननीव भारिका बाडवाग्निभगिनीव दाहिका। अन्तकस्य दुहितेव दुःखदा मातुलीच भुजगस्य घातुकी ४९|| वृश्चिकस्य ललनेव मर्मदा शौक्लिकेयसहजेव शोकदा। क्ष्वेडमातृभगिनीक मोहदा व्याघ्रपित्तवरजेवदारिका॥५॥ तादृशी रघुवरेण ताडका सूर्यजातिथिरकारि पत्रिणा। नव्यनव्यपरिभोगलिप्सया व्याकुलेव महता कृपालुना।।५१|| ताडकारिरथताडकावनं संविशोध्य मुनिलक्ष्मणान्वितः ।। वेदघोषयुतमाश्रमं मुनेब्रह्मलोकमपरं ययादिव ॥ ५२ ।। कौशिकं मुनिमुवाच राघवः साध्यतां सह सयो सहर्षिभिः । किङ्करेण भवतां धनुष्मता रक्ष्यमाण इषुभिः समन्ततः ॥५३॥ नोदितो रघुवरेण कौशिकः सप्ततन्तुमृषिभिः समादधात्। पुण्य आह्नि विधिवत् विधानवित्सम्भृतोपकरणप्रयोगिभिः५४ सास्थिभिः किल सुबाहुमुख्यका यज्ञविघ्नमय कर्तुमुद्यताः । इन्द्रगोपसहगस्रविन्दुभिः प्रोद्ववर्षारसुरा विहायसः ॥१५॥ सायकैरसुरसार्थनाशकैर्मण्डपं समवृणोदनन्तरम् । शिक्षया गुरुगुरोरधीतथा शस्त्रमन्त्रविदुषो रघूत्तमः ॥१६॥ द्वीपमन्यमनयत्स मारिच बाहुभिन्नमकरोत्सुबाहुकम् । पत्रिभिर्भुजगभोज़िपत्रिभिःशमापुरपरेऽसुरास्ततः ॥५७॥ रामशान्ततमविनमध्वरे कौशिकोऽथपरिपूर्णतां गते । पूर्णयज्ञफलमापदुर्लभं हीश्वरे किमनुकूलतां गते ॥५८॥