पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः । मृगा नागानाद्यैरपहतधियस्तेषु सदयः प्रहारं यश्चक्रे घरणिपतिरप्यायुधधरः । तृणादे नादेनाकुलितहृदये शस्त्ररहिते गलत्केशेऽवेशे प्रहरति रिपौ नैव हि महान् ॥ ३१ ॥ तरक्षा रक्षोभो विवृततरमास्यं कृतवतः प्रहर्त्तुं राजानं दशरथमभिप्रदुतवतः । स चक्रे चक्रेणोल्लसितशितधारण वपुषो जरासन्धस्यासौ पवनज इवाजौ द्विशकलम् ॥ ३१ ॥ स पञ्चास्यश्वास्यप्रथितकरदाक्षिण्यमहसः प्रहारायोत्तस्थावतिपवनवेगो बलयुतः । स राजा राजानं शरसमुदयैर्लाघवबला- न्मृगानान्तश्चावित्सदृशमकरोद्रोषसहितः ॥ ३२ ॥ अथ क्रीडन् कीडन्नवधि मृगयायां मृगशशान् वराहादीन् भूपश्चरममिव भास्थान क्षितिधरम् । नदन्तो दन्तोना इभसमुदया यत्र वितता भ्रमभृङ्गारावं सपदि तमसातीरमगमत् ॥ ३३ ॥ कृताहारो हारोल्लसिततरवक्षा नरपतिः समाक्रान्तः शय्यां शुचिवसनसञ्छादितनवाम् । सनिद्रो निद्रोत्थानवरसुखसम्पद्विगलित- श्रमो. ध्यानेनाभूत्परमसुखमझो मुनिरिव ॥ १४ ॥