पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये अजस्याजस्यात्मा विहितनिजदेवस्तुतिजयो मुहूत्र सम्बुद्धो वनजगजशब्दाहरवैः । अनीरे नीरेण प्रचुरतरशब्द प्रविशता घटे द्वैप्यभ्रान्त्या ध्वनिगमिधुमभ्रान्तममुचत् ॥ ३५ अहो धातर्धातर्गदितमिदमाकर्ण्य नृपति- गतस्तस्यान्वेषी शरहतमपश्यन्मुनिसुतम् । ववन्दे बन्देनोज्झितवरमहिना क्षितिमुजा विलेपेऽथोपादः श्रवणमुनिवर्यस्य निकटे ॥ ३६ ।। स भूपो भूपोत्तोचितरहितकर्मा मुनिवर समूचेऽयं देही किमथ कुरुतादाह स नृपम् । न हन्ता हन्तासि द्विजमिति विषादं गतहशो- मेमोमापित्रोर्मानय नृप सकाशं गुरुतृषोः ॥ ३७ ॥ उरीकृत्याकृत्यापरमरमणीयोऽपि गतमा- स्तथेत्यूढ्वा निन्ये सशरम्मृषिसूनुं जलयुतम् दृशा हीनी हीनौ गदितुमपि यत्रासतुरिनः सुतेति कोशन्तौ चरणहतशुष्कच्छदरवैः ॥ ३८ ॥ न पुत्रः पुत्रस्थ ऋथनकरशीलो दशरथः प्रवध्यः पापीयांश्चरणयुगयोचा निपतितः प्रदण्ड्यो दण्ड्योत्तोपतरगुरुदण्डेन सुभृश तयोरग्रेऽवादीदहमिति नृपः श्यानवदनः ॥ ३९ ॥