पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RĀMACARITA. 'किं वहु हरिरवतौर्णः स यशोदानन्द[येोरुचित्रम् । प्रौढारि]वारिजगदानन्दकमुद्यद्विराजि धामास्य ॥ १८ ॥ इदानौमुपसंजिहौर्षुराह । यत् यस्माद्धेतोः अस्य उभयस्य रामस्य यश: कौर्त्तिदनं त्यागः दया कृपा जरु महत् चित्रं श्रद्भुतं । दयापचेऽपि नपुंसकशेषेणेयम् । तथा धाम तेजः प्रौढारिवारि प्रौढान् समृद्धान् श्ररोन् शत्रुन् वारयति खण्डयति । जगदानन्दकं जगतामानन्दकारि। उद्यदुञ्चत् विराजि शोभमानमिति । तो हरिरिवावतीर्णः । स उभयोऽपि । तथा हि हरेरपि धाम वपुः प्रौढारिवारिजगदानन्दकं प्रकर्षेण ऊढानि अरि चक्रं वारिजं शंख (संख) कौमुदी गदा नन्दक: खगो येन धाम्ना तत्तथा । विराजि वौ राजि गरुड़े उद्यत् ऊर्द्धमारोहत् । अतो यशोदानन्दयो रुचिचं यशोदा च नन्दञ्च यशोदानन्दौ तयोः रूचित्रं रूचिमभिलाषं चायत इति रुचित्रं अभिलषितमभिलषितार्थसम्पादकञ्च तद्पुरिति भावः ॥ १८ ॥ अस्त्रौ समुत्कटभुजो भौत्यातुरगाधि' भूपचरितश्च । परतपोवनमवने रुचिमान् स लक्ष्मणोपेतः ॥ २० ॥ 25 अस्त्रीत्यादि । म राघवः कटं भवं भुक्तं इति कटभुजो राक्षसाः । भौत्या भयेन श्रातुरगाधिभू- चरितः आतुरेण आविलेन गाधिभुवा गाधिपुत्रेण कौशिकेन उपचरितः उपगतः । यदा तुर खरणे दुगुपधवात् कः । तुरेण त्वरमाणेन कौशिकेनोपगतः सन् परं दूरं तपोवनं ऋष्याश्रमं अवहत् चलितवान् । अस्त्रौ धनुर्द्धरः समुत्महर्ष: श्रवने रचणे रुचिमान् साभिलाषः लक्ष्मणेन भ्रात्रा उपेतः । अन्यच स रामपालः अवने: पृथिव्याः अवनं रक्षणमवहत् । अस्त्री धन्वौ । अतः समुत्कटभुजः सम्यगुत्कटो भीषणो भुजो यस्य । अतो भौत्या तुरगाधिभुवा अश्वपतिना राज्ञा उपचरितः कृतनानादानोप- चारः । परंतपः शत्रुतापकारी | लक्ष्मणा नृपलक्ष्मणा कनकदण्डादिना उपेतः । अतएव रूचिमान् ॥ २० ॥ रञ्जितविश्वामित्रात् महौजसोस्य विदितास्त्रविद्यस्य । जगदभिरक्षादक्षा शक्तिः शरदौर्णताड़कस्याभूत् ॥ २१ ॥ रचित इत्यादि । अस्य राघवस्य रञ्जितात् विश्वामित्रात् विदितास्वविद्यस्य विदितानि अस्त्राणि विद्ये च बलातिबले येन । अतएव महौजम: शरदीर्णताड़कस्य शरेण दौर्णा ताड़कानानी राक्षसी येन (शेन)। जगदभिरचायां दचा शक्तिरभूत् । अन्यत्र अस्य रामपालस्य मित्रात् सूर्य्यादपि महौजसः विदिताम्लविद्यस्य शरदौर्णताड़कस्य शरेण दौर्णा ताड़कास्तालवृता येन | जगदभिरक्षादक्षा रञ्जितविश्वा रञ्जितं विश्वं जगद्यथा एवंभूता शक्तिरभूत् ॥ २१॥ १ The portion bracketted has been restored from the commentary. The text re- peats here the portion from •नन्दक to धामास्य | २ The commentary has हरिरवर्णतीर्णः । स उभेऽपि । ३ Comm. has टूड़त् apparently for उद्यत् before विराजि which grammar does not 8 The text has तूरगाधिपभू । ५ Comm. दरक्षा | require.