पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गला समेते- मपक्षोऽद्विरिवाचालीन्न्यश्वसत् कल्पवायुवत् | अभाषद्धनिना लोकानब्राजिष्ट क्षयाग्निवत् ॥ २४ ॥ (४०८ ) [ पञ्चदश:- सपक्ष इत्यादि – सपक्ष इवाद्रिः बाह्वोः पक्षानुकारित्वात् अचालीत् चलितः । लान्तत्वात्सिचि वृद्धि: । क्रोधात्कल्पान्तवायुवन्न्यश्वसीत् निश्व-, सितवान् । 'हृयन्तक्षणश्वसजागृणिश्व्येदिताम् |७|२५|' इति वृद्धिप्रतिषेधः ।. ध्वनिना लोकानभाषत् पूरितवान् । 'भृञ् भरणे ।" ईडन्तस्य सिचि वृद्धि: । अभ्राजिष्ट भ्राजते स्म । क्षयाग्निवत् पिङ्गलकेश- त्वात्, लोकविनाशहेतुत्वाच्च ॥ २४ ॥ अनंसीद्भूर्भरेणास्य रंहसा शाखिनो ऽकुठन् । सिंहा: प्रादुद्रुवन् भीताः प्राक्षुभन् कुलपर्वताः ॥ २५ ।। अनंतीदित्यादि — अस्य भरेण भूरनंसीत् नता । 'यमरमनमातां - - · सक् च । ७ । २ । ७३ ।' इति सगिटौ । रंहसा वेगेन शाखिनो वृक्षा अठन् पतिताः । 'रुठ लुठ प्रतिघात' | धुतादित्वादङ् | तादी - नामनुदात्तत्त्वात्तङ् । 'यो लुङ |१|३|९१ |' इति परस्मैपदविकल्पः । सिंहा: भीताः सन्तः प्रादुद्रुवन् पलायिता: । 'णिश्रिद्रुसुभ्यः कर्त्तरि चङ् | ३|१|४८।' इति चङ । कुलपर्वताः प्राक्षुभन् संचलिताः । पुषादि- द्युतालदितः परस्मैपदेषु । ३ । १ । ५५ ।। इति तादित्वादङ । पूर्ववन्नात्म- नेपदम् ॥ २५ ॥ ● उत्पाताः प्रावृतंस्तस्य द्यौरशीकिष्ट शोणितम् । बायवोऽवासिषुर्भीमाः क्रूराचाकुपत द्विजाः || २६ ।। उत्पाता इत्यादि --तस्य गच्छत उत्पाताः प्रावृतन् प्रवृत्ताः । 'वृतु वर्तने' द्युतादिः । द्यौः शोणितमशीकिष्ट सिञ्चति स्म । 'शीकृ सचने' अनुदात्तेत् । वायवो भीमा : प्रचण्डा अवासिपुर्वान्ति स्म । 'यमरमनमातां सक् च। ७। २। ७३ ।' इति सगिटौ । क्रूराञ्चाशुभसूचका द्विजा: पक्षिणी- Sकुषत शब्दिताः । 'कुङ् शब्दे' इत्यनि । कुटादित्वात् सिचः क्रित्वे ज गुणः ॥ २६ ॥ अस्पन्दिष्टाक्षि वामं च घोराश्चाराटिषुः शिवाः | न्यपतन् मुसले गृध्रा दीप्तयापाति चोल्कया ॥ २७ ॥