पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् । ( २३९) सर्गः ] उक्तवत्यः । रावणप्रीत्यै रावणस्यैवं प्रीतिः स्यादिति । 'तुमर्थाच्च भाव- वचनात् |२|३||१५|' इति चतुर्थी । क्रियायां क्रियार्थायामिति तुमुना • समानार्थत्वात् । 'भाववचनाश्च | ४ | ३११|' इत्यनेन विहितम्य क्तिनः क्रियार्थम् । उपपदं क्रूराभिधानम् ॥ ९७ ॥ रावणाय नमस्कुर्या: स्यात्सीते स्वस्ति ते ध्रुवम् | अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् ॥ ९८ ॥ रावणायेत्यादि — हे सीते! रावणोय नमस्कुर्या रावणं नमरकुरु । एवं च सति तुभ्यं स्वस्ति कल्याणं ध्रुवं स्यात् । युष्मच्छब्दस्य चतुर्येकवचनान्तस्य ते आदेशः । ‘नमस्कृत्वा' इति पाठान्तरम् । तत्र नमस्कृत्वा स्थितायै तुभ्यमित्यध्या- हृत्य योज्यम् । अन्यथा ह्यसमानकर्तृकत्वात् क्त्वाप्रत्ययो न घटते | 'नमस्कृत्य इति पाठान्तरम् । साक्षात्प्रभृतिषु नमःशब्दस्य विकल्पेन गतिसंज्ञा । गत्यभावपक्षे नित्यं गतिसमासाभावे ल्यबादेशः । 'नमस्पुरसोर्गत्योः । ८ । ३ । ४० ।' इति विसर्जनीयस्य सकारादेशश्च न संभवतीति । अन्यथेति यदि न नमस्कुर्यातदा अलं प्रातराशाय प्रातर्भोजनाय त्वां कुर्याम वयमित्यूचुः । 'नित्यं ङितः |३|४|९९।' इति सलोप: । रावणायेत्यादिषु 'नमःस्वस्तिस्वाहा स्वधाऽलंवषड्- योगाच्च |२|३||१६|' इति चतुर्थी ॥ ९८ ॥ तृणाय मत्वा ताः सर्वा वदन्तीस्त्रिजटावदत् । आत्मानं हत दुर्वृत्ताः स्वमांसः कुरुताशनम् ॥ ९९ ॥ तृणायेत्यादि——अथानन्तरं राक्षसीर्वदन्तीः त्रिजटा रावणस्वसा अवदत् उक्तवती । तृणाय मत्वा तृणमिव संगणय्य । 'मन्यकर्मण्यनादरे विभाषा- प्राणिषु ।२।३।१७।' इति चतुर्थी । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । इद्द मा भूत् तृणं मत्वेति । किमवदत् आत्मानं हत मारयत | दुर्वृत्ता: दुरा- चाराः । स्वमांसैः कुरुताशनमिति करणे तृतीया ।। ९९ ॥ १ अन्न 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी ।' इति कर्म्मणि द्वितीयैव यद्यपि प्राप्ता तथाऽपि तस्यापवादभूतेन 'क्रियार्थोपपदस्य च कर्म्मणि स्थानिनः॥ २ | ३ | १४' इति शास्त्रेण चतुर्येव । तथा च 'नृसिंहाय नमस्कृत्य' इत्यादिवत् । 'रावणाय' इत्यत्रापि रावणं प्रसादायतुमित्यर्थविवक्षया तुमर्था चतुर्थी । न तु यथा व्याख्यात्रा 'नमः स्वस्तिस्वाहा स्त्रधाऽलंवषड्योगाच्च २ | ३ | १६ ' इति शास्त्रेण चतुर्थीमाभिप्रयतोक्ता चतुर्थीति बोध्यम् । २ एतस्मिन् पक्षे 'नमः' इति पृथक, 'कृत्बा' इति च पृथक् पदम् | ३ 'नमस्कृत्य' इति पाठान्तरेऽपि तुमथैव चतुर्थी ।