पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७२) भट्टिकाव्ये जयमङ्गला समेते- [चतुर्थः- त्यक्त्वा यतयो भिक्षवो ये निवसन्ति ते नैकटिका: । 'निकटे वसति |४|४|७३।१ इति ठक् । तेषामाश्रमांस्तपोवनानि । कीदृशः । व्रातीनव्यालीप्रास्त्रः । ना- नाजातीया अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते व्रातास्तेषां यत्कर्म तदपि ातं तेन जीवन्ति इति व्रातीनाः । 'व्रतेन जीवति |५|२|२१|' इति खञ् | तेषां व्याला हिंस्रा: उपधातकाः तेषु दीप्रास्त्रः ज्वलदायुधः । सप्तमीति योगविभागात्सः । सुत्वनः सुतवत: परिपूजयन् | सोमपायिन इत्यर्थः । 'सुय- जोनिप् । ३।२।१०३।' तुक् । 'न संयोगाद्वमन्तात् ६ | १४|१३७|' इत्यल्लोपो न । पर्षद्वलानिति । 'पर्ष स्नेहने' अस्मात्पर्षते स्निह्यतीति । शृष्णसोदिरित्यत्र पर्षे- बहुलकादौणादिको दिः, पर्षत् । तत्व यदि 'रजःकृष्या सुतिपर्षदों वलच ॥ ५॥२॥११२।' इति तदा पर्षत् विद्यते येषां सुत्वनामिति वलच् । अत्र परिषदतीति परिवत् क्विबन्तो यथा ‘परिषदप्येषा गुणग्राहिणी' तदा परिषद्वलं सहायो येषामिति बहुव्रीहिः । महाब्रह्मैर्महद्भिब्राह्मणैः 'कुमहद्भयामन्यतरस्याम् ।५ । ४ । १०५ / इति टच् । तैः सहाट ॥ १२ ॥ युग्मकम् ( २ ) – परेद्यव्यद्य पूर्वेरन्येश्चचापि चिन्तयन् ॥ वृद्धिक्षयौ मुनीन्द्राणां प्रियम्भावुकतामगात् ॥ १३ ॥ परस्मिन् आगामिनि दिवसे इत्यर्थः । अद्यैतस्मि- नहनि । पूर्वेयुः पूर्वम्मिन्नहनि अन्येचुरन्यस्मिन्ननि चिरातिक्रान्ते चिरगामि- न दिवसे परेद्यवीत्यादिषु दिवसेषु मुनीन्द्राणां वृद्धिक्षयौ उदयापचयौ चिन्त यन् । प्रियम्भावुकतां पूर्व प्रियाप्रियस्वभावनिर्मुक्तत्वादतथाभूतः सन् प्रियो भवतीति प्रियम्भावुकः । आढच सुभगेत्यधिकृत्य 'कर्तरि भुवः खिष्णुच् खुकञौ । |३||२|५७|' इति खुकञ् । तद्भावः । तामगात् गतः । अर्था- न्मुनीन्द्राणामेव । परेद्यव्यादयः शब्दाः 'सद्यः परुत्परायैषमः परेद्यव्यद्यपू- वैद्युरन्येचुरन्यतरेद्युरपरेयुरधरेगुरुभयेरुत्तरेयुः । ५ । ३ । २२ ।। इति निपातिताः ॥ १३ ॥ -- आतिष्ठद्गु जपन् सन्ध्यां प्रकान्तामायतीगवम् ॥ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम् ॥ १४ ॥ आतीत्यादि -- जपन्मन्त्रमिति सामर्थ्यलभ्यम् । सन्ध्याकालोऽधिकरणम् । तेन अत्यन्तसंयोगे 'कालाध्वनोरत्यन्तसंयोगे २ । ३ । ५ ।। इति द्वितीया । सम्यक् ध्यायन्त्यस्यामिति । 'आश्चोपसर्गे । ३ । ३ । १०६।' इत्यङ् । किम-