पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् ।
जगाद गुणिनामग्यो वरुणं धरणीधवः ॥ ६३॥
कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् ।
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ ६४ ॥
अवालम्बिष्यत च्छत्रं कथं नः पुण्यंपण्यताम् ।
तत्प्रार्थयिष्यत न चेदातपकृतये भवान् ॥ ६५ ॥
वदन्यः संविभागेभ्यः पूर्ण कुर्यादनुग्रहम् ।
छाययाप्याययन्दद्यात्फलान्यपि महीरुहः ॥ ६६ ॥
तदेवं विहितोदात्तसंविभागाभिचोदितः
जनोयं भगवन्किचिद्वरं प्रार्थयतेपरम् ॥ ६७ ॥
वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् ।
जेतुं द्वीपान्कथ्यतां तु युक्तिः पाथोधिलङ्घने ॥ ६८ ॥
इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः ।

तितीर्यौ भवति स्तम्भं नीयतेम्भो मयाम्बुधेः ॥ ६९ ॥
ततो महान्प्रसादोयमित्युक्ते पृथिवीभुजा ।
तिरो बभूव भगवान्वरुणः सोष्णवारणः ॥ ७० ॥
अन्येविस्मय स्मेरैर्बलैः सीमन्तयञ्जलम् ।
प्रभावस्तम्भितक्षोभं प्रोत्ततार स वारिधिम् ॥ ७९ ॥
गुणरत्नाकरः शैलं स रत्नाकरशेखरम् ।
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ ७२ ॥
तत्र तालीतरुवनच्छायाध्यासितसैनिकम् ।
प्रीत्या लङ्काधिराजस्तमुपतस्थे विभीषणः ॥ ७३ ॥
समागमः स शुशुभे नरराक्षसराजयोः ।
बन्दिनादाश्रुतान्योन्यप्रथमालापसंभ्रमः ॥ ७४