पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयस्तरङ्गः ।

तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् ।
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ १५१ ॥
अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् ।
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तमुत्सुकः ॥ १५२ ।।
अचिन्तयच्च सत्यं मे संप्रीतो भूतभावनः ।
सिद्धिविघ्नानमून्दीर्घानपाकर्तुं समुद्यतः ॥ १५३ ॥
कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्यमाश्रयन् ।
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रया ॥ १५४ ॥
स्वकाले त्यजता लक्ष्मी विरक्तां बन्धकीमिव ।
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ १५५ ।।
शैलूषस्येव मे राज्यरङ्गेस्मिन् वल्गतश्चिरम् ।
निर्व्यूढमपि वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ १५६ ॥
दिष्ट्या सदैव वैमुख्यमुच्चैरुद्घोषयञ्श्रियः ।
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ १५७ ॥
इति संचिन्तयन्नन्तः सर्वत्यागोन्मुखो नृपः ।
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥१५८ ॥
अन्येयुः प्रकृतीः सर्वाः संनिपत्य सभान्तरे ।
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ १५९ ।।
उज्झितं स्वेच्छया तच्च प्रयत्नेनापि नाशकत् ।
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चकम् ॥ १६० ॥
अर्चालिङ्गमुपादाय सोथ प्रायादुदङ्मुखः । '
'धौतवासा निरुष्णीषः पद्भयामेव प्रजेश्वरः ॥ १६१ ॥
तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः ।
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ १६२ ॥

१ प्रत्यार्पयत् इत्युचितम् । ४७