पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
राजतरङ्गिणी

पूर्वाकृतिविसंवादाद्भ्रमो नायं स इत्यथ।
तेनाच्छिद्यत संवादि निखिलान्प्रच्छता वचः॥११५॥
अर्थनां शासितुं राष्ट्रं पौराणामपराजकम्‌।
सोन्वमन्यत कृच्छ्रेण निःस्पृहः शासनाद्गुरोः॥११६॥
प्रापय्योपवनोपान्तं तं दिव्याकृतिशोभिनम्।
सतूर्यं स्नापयामासुरभिषेकाम्बुभिर्द्विजाः॥११७॥
नवराजोचिताचारे न स शिक्षामपैक्षत।
दृष्टकर्मा समस्तास्तु निस्तुषाः प्रक्रिया व्यधात्‌॥११८॥
स राजोचितनेपथ्यः पौरारीर्घोषशोभिनीम्।
सौधोन्मिषल्लाजवर्षां ससैन्यः प्राविशत्पुरीम्‌॥११९॥
तस्मिन्विरजसि प्राज्यमाक्रामति नृपासनम्‌।
आचक्राम प्रजा व्यापन्न दैवी न च मानुषी॥१२०॥
अहरन्हृदयं तस्य शृङ्गारहितविभ्रमाः।
नितम्बिन्यो वनभुवः शमिनो न तु योषितः॥१२१॥
वनप्रसूनसंपर्कपुण्यगन्धैस्तपस्विनाम्।
कर्पूरधूपसुरभिः करैः स्पृष्टः स पिप्रिये॥१२२॥
भूतेशवर्धमानेशविजयेशानपश्यतः।
नियमो राजकार्येषु तस्याभूत्प्रतिवसरम्॥१२३॥
हरायतनसोपानक्षालनाम्भःकणाश्चितैः।
संस्पृष्टः पवनैः: सोभूदानन्दास्पन्दविग्रहः॥१२४॥
पूर्वपूजापनयने निराडम्बरसुन्दरः।
तेनैव द्रष्टुमज्ञायि स्नपितो विजयेश्वरः॥१२५॥
लिङ्गपीठलुठत्सानकुम्भाम्भःक्षोभभूर्ध्वनिः।
शयानस्याप्यभूत्तस्य वल्लभो वल्लकीद्विषः॥१२६॥