पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमतरङग:

सप्तमस्तरङ्गः ।

कोशाधिकारी त्रैलोक्यराजनामा हतो रणे ।
कय्यामत्तकधात्रेयो वीरोप्यभिनवाभिधः ॥ ९३ ॥
अङ्गने त्रिंशदेकाङ्क्षा वीरास्तुङ्गोपजीविनः |
श्रेणीं बबन्धुनिहता निःश्रेणीं स्वर्गपद्धतेः ॥ ९४ ॥
संग्रामं पद्मराजाख्यः कृत्वापि निसृतोक्षतः ।
स्वामिप्रमयदुःखाग्नितापं तीर्थाश्रयाजहौ ॥ ९५ ॥
अन्ये लोकद्वयत्राणमित्रं शस्त्रं रणाङ्गने |
संत्यजन्तो व्ययुज्यन्त यशसा जीवितेन च ॥ ९६ ॥
चन्दाख्यः सुभमन्यो दैशिकश्चार्जुनाभिधः ।
हेलाचक्रो डामरश्च व्यक्तशस्त्राः परैर्हताः ॥ ९७ ॥
लोठितावसथस्तुङ्गो लुण्ठितश्रीर्महीभुजा ।
आषाढशुक्लद्वादश्यां कथाशेषो व्यधीयत ॥ ९८ ॥
निर्दोहवृत्तौ भूभर्त्रा तुङ्गे सतनये हते 1
लब्धोदया व्यजूभन्त खलप्राया नृपास्पदे ॥ ९९ ॥
राज्ञो मनः कलुषयन्गूढपैशुन्यकर्मणा ।
यो भ्रातृभ्रातृसुतयोर्विपत्तौ हेतुतां गतः ॥ १०० ॥
स दुष्प्रवादनिर्दग्धो नागो निजकुलान्तकः ।
तुङ्गभ्राता ततो राज्ञा कम्पनाधिपतिः कृतः ॥ १०१ ॥
गुगलकम् ॥
भार्या कंदर्पसिंहस्य क्षेमा परमचर्षणी ।
नागेन संगम चक्रे रक्षसेवासितक्षपा ॥ १०२ ॥
प्रशान्ते तुमुले बिम्बा चतुर्भिर्दिवसैः सती |
तुङ्गस्नुषा सुता शाहेः प्रविवेश हुताशनम् ॥ १०३ ॥
१ मय्यामत्तक इति स्यात् ।

२४९ १ मध्यात्तक इति स्यात्|