पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० राजतरङ्गिणी

मन्त्री महारथो नाम योभूच्छंकरवर्मणः ।
तद्वंश्यस्तुङ्गभृत्येषु श्लाघ्यः सिंहरथः परम् ॥ ८२ ॥
निःशस्त्रो यः क्षणे तस्मिन्परित्राणविधित्सया ।
हन्यमानस्य तुङ्गस्य पृष्ठे स्वं वपुरक्षिपत् ॥ ८३ ॥
युग्मम् ॥
तुङ्गस्य प्रथमाघाते रुद्धश्वासोभवद्भयात् ।
राजा तस्मिन्निरुवासे सोच्छ्वासः समपद्यत ॥ ८४ ॥
आस्थानब्राह्मणस्यासीद्धर्मनाम्नः सुतोन्तिके |
यः पापकारी तुङ्गस्य पार्थः कङ्कश्च दुर्मतिः ॥ ८५ ॥
ताभ्यामाशुविरेकिभ्यां त्राणार्थं स्वाङ्गुलीर्मुखे ।
क्षिपद्भ्यां पशुवत्तत्र शस्त्रं त्रासवशाजहे ॥ ८६ ॥
युग्मम् ॥
अन्तरङ्गाश्च चङ्गाद्या येभूवंस्तुङ्गमन्त्रिणः ।
तैः स्त्रीवदासितं तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥ ८७ ॥
अज्ञाततुङ्गमृत्युभ्यस्तुमुले तत्र भूपतिः ।
तद्भृत्येभ्यः शङ्कमानो वह्निदानाहवादिकम् ।। ८८ ।।
आश्वासाय स्वभृत्यानां छित्त्वा खड्नेन सत्वरम् ।
पातयामास तुङ्गस्य ससुतस्य शिरो बहिः ॥ ८९ ॥
युग्मम् ॥
दृष्ट्वा स्वामिशिरश्छिन्नं सैन्ये दैन्यात्पलायिते ।
भृत्यतामुज्ज्वलीचक्रुः कतिचित्तुङ्गसेवकाः ॥ ९० ॥
भुजंगनामा सामन्तद्विजापत्यो गृहागतः ।
संग्रामराजं विदधे गेहाद्नेहं पलायितम् ॥ ९१ ॥
द्वारं कनकदण्डेन भञ्जन्नर्गलितं ततः ।
विंशतिं हतवान्योधान्स राजास्थानमण्डपे ।। ९२ ।।