पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
षष्ठस्तरङ्गः

अभवन्विहिता राज्ञ्या तानुत्पातट्य मदोद्धतान्‌ ।
रक्कादयः कम्पनादिकर्मस्थानाधिकारिणः ॥ २५९॥
इत्थं मन्निप्रकाण्डः स रण्डामाखण्डलोपमाम्‌ ।
अखण्डमण्डलां चक्रे निरर्द्रोहो नरवाहनः ॥ २६० ॥
राज्ञी कतज्ञभावेन सापि मन्निसभान्तरे ।
तमाजुहाव निद्रोहं स्वयं राजानकाख्यया ॥ २६१ ॥
सुप्ते सुष्वाप निष्पन्नभोजनेस्मिन्नभुङ्क सा ।
हृष्टे जहर्षं निर्विण्णे निर्विवेदानुकूल्यतः ॥ २६२ ॥
आरोग्यान्वेषणं शिक्षाप्रार्थनां गृहवर्तिनः ।
सात्मवस्तुविसर्गे च नाकृत्वा तस्य पिप्रिये ॥ २६३ ॥
अभूतां युग्यवाहस्य कुय्यनाम्नः सुतौ पुरा ।
यौ सिन्धुभुय्यौ तज्ज्यायान्सिन्धुर्लालितकः किल ॥ २६४॥
पर्वगुप्तगृहे भूत्वा गञ्जध्यक्षे स्थिते क्रमात्‌ ।
लब्ध्वा गञ्जाधिकारित्वं तस्या राज्ञ्याः शनैरभूत्‌ ॥ २६५ ॥
रूढ्या तयैव गञ्जेशो नवायासविधायकः ।
कर्मस्थानस्य निर्माता सिन्धुगञ्जाभिधस्य यः ॥ २६६ ॥
प्रायशो हृतराज्यस्ते वतेते नरवाहनः ।
इति नेयधियं राज्ञीं सोभ्यधत्त दुराशयः ॥ २६७ ॥
सा तथेत्यब्रवीद्यावत्तावत्प्रेम्णा स जातुचित्‌ ।
मन्न्री तां प्रार्थयामास भोक्तुं निजगृहागमम्‌ ॥ २६८ ॥
सा सानुगां तत्र यातां ध्रुवं त्वामेव वन्त्स्यति ।
इत्युक्ता सिन्धुनापृच्छत्तत्कर्तव्यं भयाकुला ॥ २६९ ॥
अनुक्त्वैव प्रचलिता राजधानीमरक्षिता ।
स्त्रिधर्मिण्यस्मि जातेति पश्चाद्वार्तो व्यसर्जयत्‌ ॥ २७० ॥

१ सात्म्य इति स्यात्‌ ।