पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
राजतरङ्गिणी


चीरमोचनतीर्थान्तर्गणरात्रं तपस्यता ।
ब्रह्मासननिविष्टेन ध्याननिःस्पन्दमूर्तिना ॥ १४९ ॥
राज्ञा कनकवाहिन्याः ्सुचिरात्पुण्यकर्मणाः ।
नन्दीशस्पर्शनोत्कण्ठा तेनानीयत कुण्ठडताम्‌ ॥ १५० ॥
ह्लादोदयान्न्रुत्तगीतक्षणे नत्तिर्तुमुत्थितम्‌ ।
प्रददौ ज्येष्ठरुद्राय सोवरोधवधूशतम्‌ ॥ १५१॥
भुक्त्वैश्वर्ये स पर्यन्ते प्रविष्टश्चीरमोचनम्‌ ।
पल्या समं ययौ राजा सायुज्यं गिरिजापतेः ॥ १५२ ॥
अथाशोकरकुलोत्पन्नो यद्वान्याभिजनोद्भवः ।
भूमिं दामोदरो नाम जुगोप जगतीपतिः ॥ १५३ ॥
द्या जाज्वलितस्योचै्मादेश्वररिखामणेः ।
अद्यापि श्रुयते यस्य प्रभावो भुवनाद्भुतः ॥ १५४ ॥
हरप्रसादपात्रेण सन्चारित्रानुरागिणा ।
वबन्ध सुखिना सख्यं येन वैश्रवणः स्वयम्‌ ॥ १५५ ॥
कुबेर इव यो राज्ञामग्र्यः स्वाज्ञाविधायिनः।
आदिश्य गुह्यकान्दीर्घे गुद्द्सेतुम्मबन्धयत्‌ ॥ १५६ ॥
सूदे दामोदरीये यत्तस्यासीत्स्वृतं पुरम्‌ ।
सेतुना तेन तत्रयैच्छत्कर्तुं सोम्भःप्रतारणम्‌ ॥ १५७ ॥
हितं र्लोको्त्तरं किंचिचिकीर्षोरुन्नतात्मनः ।

रोहन्ति हा धिकप्रत्युहा मितपुण्यतया न्रुणाम्‌ ॥ १५८ ॥
स हि कारयितुं यक्षैयैय॑तते स्म स्वमण्डले ।
दीघौनदममयान्सेतूस्तोयविष्वशान्तये ॥ १५९ ॥
तपोविभूतयोचिन्त्या द्विजानासु्ग्रेतजसाम्‌ ।
ताद्रुशामपि ये कुर्यु प्रभावस्य विपर्ययम्‌ ॥ १६० ॥