पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

२०६ राजतरङ्गिणी

इत्यादिसूक्ष्मेक्षिकया धर्माधर्मान्तरं विदन्‌ ।
प्रत्यवेक्षापरः क्ष्माभृद्भ्यधात्कृतयुगोदयम् ॥ ६७ ॥
इत्थं जनं स विनयन्हास्योभून्निजदुर्नयैः ।
परस्योपदिशन्पथ्यमपथ्याशीव रोगहृत् ॥ ६८ ॥
श्रोत्रियेणैव तेनापि मृदम्भःशौचशालिना ।
डोम्बोच्छिष्टभुजो भृत्याः पार्श्वान्न परिजह्रिरे ॥ ६९ ॥
यथोत्तरं संश्रितार्थैरन्योन्यं पृष्ठपातिभिः ।
नगराधिकृतैश्चक्रे चतुर्भिः सोर्थसंग्रहम्‌ ॥ ७० ॥
लेभिरे निधनं तस्मात्सत्यंकारात्पदातयः ।
श्रीरणेश्वरपीठाग्रन्यस्तखड्गादपि प्रभोः ॥ ७१ ॥
स ज्येष्ठे भ्रातरि मृते तथाभून्मुदितश्चिरम् ।
तदुपज्ञं यथा प्राज्ञैस्तत्रोत्प्रेक्षि रसार्पणम्‌ ॥ ७२ ॥
नीतस्य मण्डलेशत्वं वेलावित्तस्य भूभुजा ।
देवीः कामयमानस्य चक्रे गजनिमीलिका ॥ ७३ ॥
रागाच्छुद्धान्तकान्तानां मू्र्धानमधिरोपिता ।
लल्ला नामाभवत्तस्य वेश्या वैवश्यकारिणी ॥ ७४ ॥
अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम्‌ । ।
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ ७५ ॥
उत्तमाधमसंसक्तौ जानन्सदृशवृत्तिताम् ।
नारीणां शुचिबाह्यानामङ्गनात्वं व्यधाद्विधिः ॥ ७६ ॥
सा लालितापि राज्ञा यल्लल्ला ललितलोचना ।
चण्डालयामिकेनागाद्यामिनीषु समागमम्‌ ॥ ७७ ॥
                             युग्मम्‌ ॥

 



१ श्रोजियेणेव इ््यचितम्‌ । २ खङ्गा अपि दयुचितम्‌ । ३ ततरोत्येक्षि इत्युचितम्‌ ।