पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमस्तरङ्गः ।

भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः ।
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ।। ६५ ।।
अथोपसिन्धु गान्धारैः सजे कन्यास्वयंवरे ।
निमत्र्य शुश्रावानीतान्वृष्णीन्दपष्णदोमः ॥ ६६ ॥
ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति ।
यात्राभूडू जिनीवाजिरेणुग्रस्तनभस्तला ॥ ६७ ॥
तदाहवे विवाहोत्का विघ्नति स्म पतिंवरा ।
आसीत्तु द्युपुरंध्रीणां गान्धारेषु स्वयंवरः ॥ ६८ ॥
तदाक्रान्तासुहृच्चक्रः स चक्रायुधसंगरे ।
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ।। ६९ ॥
अन्तर्वनीं तस्य पत्नीं तदा यदुकुलोद्वहः |
राज्ये यशोवतीं नाम द्विजैः कृष्णोभ्यषेचयत् ॥ ७० ॥
तस्मिन्काले स्वसचिवान्सासूयान्विन्यवीवरत् ।
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ ७९ ॥
कश्मीरा पार्वती तत्र राजा ज्ञेयः शिवांशजः ।
नावज्ञेयः स दुष्टोपि विदुषा भूतिमिच्छता ॥ ७२ ॥
पुंसां निर्गौरवा भोज्य इव याः स्त्रीजने दृशः ।
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ ७३ ॥
अथ वैजनने मासि सा देवी दिव्यलक्षणम् ।
निर्दग्धस्यान्वयतरोरङ्करं सुषुवे सुतम् ॥ ७४ ॥
तस्य राज्याभिषेकादिविधिभिः सह संभृताः ।
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ ७९ ॥
स नरेन्द्रश्रिया सार्धं लब्धवान्बालभूपतिः ।
नाम गोनन्द इत्येवं नप्ता पैतामहं ऋमात् ॥ ७६ ॥

१ विध्यते इति नियते इति वा कथंचन समाधेयः पाठः स्यात् ।