पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
राजतरङ्गिणी

तेजोविशेषचकितैर्जनैः परिहृतान्तिकम् ।
नर्तकी कमला नाम कान्तिमन्तं ददर्श् तम्‌ ॥ ४२४ ॥
असामान्याकृतेः पुंसः सा ददर्श् सविस्मया ।
अंसपृष्ठेथ धावन्तं करं तस्यान्तरान्तरा ॥ ४२५ ॥
अचिन्तयत्ततो गूढं चरन्नेष भवेद्धृवम् ।
राजा वा राजपुत्रो वा लोकोत्तरकुलोद्भवः ॥ ४२६ ॥
एवं ग्रहीतुमभ्यासः पृष्टस्थाः पर्णवीटिकाः ।
अंसपृष्ठेन येनायं लसत्पाणिः प्रतिक्षणम् ॥ ४२७ ॥
लोलश्रोत्रपुतटो मदोत्कमधुपापातात्ययेपि द्विपः
सिंहोसत्यपि पृष्ठतः करिकुले व्यावृत्य विप्रेक्षिता ।
मेघोन्मुख्यशमेप्यशान्तवदनोद्गीर्णस्वरो बर्हिण-
श्चेष्टानां विरमेन्न हेतुविगमेप्यभ्यासदिर्घा स्थितिः ॥ ४२८ ॥
इत्यन्तश्चिन्तयन्ती सा कृत्वा संक्रान्तसंविदम्‌ ।
सखीमभिन्नहृदयां विससर्जे तदन्तिकम्‌ ॥ ४२९. ॥
प्राग्वत्पृष्ठं गते पाणौ पूगखण्डांस्तयार्पितान्‌ ।
वक्रे क्षिपञ्जयापीडः परिवृत्य ददर्श ताम्‌ ॥ ४३० ॥
भ्रुसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः ।
ददत्या वीटिकशस्तस्या वृत्तान्तमुपलब्धवान्‌ ॥ ४३१ ॥
तया जनितदाक्षिण्यस्तैस्तैर्मधुरभाषितै:।
सख्याः समाप्तनृत्ताया निन्ये स वसतिं शनैः ॥ ४३२ ॥
अग्राम्यपेशलालापा तथा तं सा विलासिनी ।
उपाचरत्परार्ध्यश्रीः सोप्यभूद्विस्मितो यथा ॥ ४३३ ॥
ततः शशाङ्कधवले संजाते रजनीमुखे ।
पाणिनालम्ब्य भूपालं शय्यावेश्म विवेश सा ॥ ४३४ ॥