पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
राजतरङ्गिणी


इत्युक्त्वान्तर्हिते तस्मिन्भूपालो विपुलाशयः ।
चिन्तयन्दानमाहात्म्यं परं विस्मयमाययौ ॥ २७१ ॥
ततः प्रभृति ताद्रुक्षयोग्यार्थेप्राप्तिलालसः।
परिहासपुरे चक्रे स्थिरां गुर्वी स पर्विणीम्‌ ॥ २४२ ॥
सहस्रभक्तमित्येवं प्रख्यातायां सदक्षिणम्‌ ।
लक्षमेकोत्तरं भक्तपात्राणां यत्र दीयते ॥ २४३ ॥
अभिप्रायेण तेनैव पत्तनान्यूषरेषु सः।
चक्रे यद्येषु तृष्णार्तः कश्चिज्जितु पिबेदपः ॥ २४४ ॥
संजग्राह स देशेभ्यस्तांनन्तरविन्नरान्‌ ।
विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ २४५ ॥
तेन कङ्कणवर्षस्य रससिद्धस्य सोदरः ।
चङ्कुणो नाम भुःखारदेशानीतो गुणोन्नतः ॥ २४७६ ॥
स रसेन समामातन्वन्कोरो बहुसुवर्णताम्‌ ।
पद्माकरः इवानजस्य भूभ्रुतोभूच्छुभावहः ॥ २७७ ॥
रुद्धः पञ्चनदे जातु दुस्तरैः सिन्धुसंगमैः ।
तटे स्तम्भितसैन्योभूद्राजा चिन्तापरः क्षणम्‌ ॥ २४८ ॥
ततोम्बुतरणोपायं तस्मिन्प्रुच्छति मन्त्रिणः ।
अगाधेम्भसि रोधस्थङ्कुणो मणिमक्षिपत्‌ ॥ २४९ ॥
तत्प्रभावाव्द्विभूतं सरिन्निरं ससैनिकः ।
उत्तीणों न्रुपतिस्तूर्णं परं पारं समासदत्‌ ॥ २५० ॥
मणिमन्येन मणिना चङ्क्कुणोप्याचकषे तम्‌ ।
सलिलं पागवस्थं च क्षणेन सरितामभूत्‌ ॥ २५१ ॥
परिभाव्याभ्दुतं तत्स पशंसामुखराननः ।
प्रणयाञ्चङ्कुणं राजा मणियुग्ममयाचत ॥ २५२ ॥