पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ राजतरङ्गिणी

प्रमादस्खलिते हीनातिरिकत्वे च भूपतेः ।
कार्ये नावदधे क्षुद्रः कवितेव महाकवेः ॥ ३२६५ ॥
न विक्रमकथासत्रदानाद्यैः स्वं व्यकत्थत ।
प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ ३२६६ ॥
विचारकात्प्रभोः साम्यसकुल्यत्वादिचाटुभिः ।
धीराधृष्टैरृष्टिपातैरपुनर्भाषिणो व्यधात् ॥ ३२६७ ॥
तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् ।
न शेकुस्तं यथा जाल्मनर्मावीत्पशुनादयः ॥ ३२६८ ॥
क्षणेष्ववसितालोकक्षोभादिविशरारुषु ।
प्रायेणावसथं गच्छञ्छङ्क कामपि नातनोत् ॥ ३२६९ ॥
यथा यथास्य विस्रम्भाद्भूपोभूच्छिथिलाग्रहः ।
तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ ३२७० ॥
सदैवाग्रेसरोन्यत्र पश्चाद्रुद्धपदोभवत् ।
अनिषिद्धोपि शुद्धान्तमत्रागारावगाहने ॥ ३२७१ ॥
विज्ञप्यौपायकावाप्तिप्रार्थन"दरत्स्वयम् ।
दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ ३२७२ ॥
अनाप्तसमये तस्य न ययुः पथि रक्षिणः ।
न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ ३२७३ ॥
मत्र्यन्तः पुरिकादीनां परस्परविगर्हणम् ।
नावर्णयद्विस्मृतिं च दुष्टस्वप्नमिवानयत् ॥ ३२७४ ॥
सचेतनोपि दुर्नर्मगोष्ठीष्वनुरणन्वचः ।
अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ ३२७५ ॥
एवं शुद्धानुभावस्य तस्य कृत्येन कृत्यवित् ।
पुत्रेभ्योप्यधिकां प्रीतिं स्निह्यन्भेजे क्रमान्नृपः ॥ ३२७६ ॥