पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ रांजतरङ्गिणी

प्रहारविवशो नासौ सुजिर्ज्ञात्वेति डामरैः ।
॥ १४२० ॥
स निर्लुण्ठ्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ १४१९ ॥
लुण्ठितश्रीबकानीककोशभारग्रहानतैः ।
तैः कैश्चिञ्चलितैरासीत्सुजेर्मार्गानुपद्रवः
प्रस्थिते पथिकेकस्माद्यत्रेषूत्सादयन्वने ।
आयुःशेषो मृगेन्द्रस्य विद्ध्यादध्वशोधनम् ॥ १४२१ ॥
निःशब्दसैन्यो निर्यातः सुजि: पद्मपुरान्तरे ।
उदीपश्वभ्रसविधं संप्राप्तोज्ञायि डामरैः ॥ १४२२ ॥
पदातिकोशशस्त्रादि मुष्णतः सोनवेक्ष्य तान् ।
तीर्त्वा श्वभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ १४२३ ॥
ततः पुरं प्रशान्तारिभयं दूराद्विरोधिनः ।
भ्रूभङ्गतर्जनीकम्परूक्षालापैरतर्जयत् ॥ १४२४ ॥
संत्रस्तै छन्त्रमात्रं तैस्त्यक्तमादाय च द्रुतम् ।
प्रविश्य नगरं सास्रुर्नृपतेः पार्श्वमाययौ ॥ १४२५ ॥
ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः ।
दुःखोष्णैरस्रुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ १४२६ ॥
महत्तमोनन्तसूनुरानन्दस्तत्र वासरे।
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ १४२७ ॥
तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् ।
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ १४२८ ॥
भासाभिधः सुजिभृत्यो लोकपुण्यात्पलायितः ।
श्रान्तोवन्तिपुरेविक्षदवन्तिस्वामिनोङ्गनम् ॥ १४२९ ॥
कम्पनोग्राहकः क्षेमानन्दः स च तदन्तरे ।
अमर्षणैरवेष्ट्येत डामरैर्होलडोद्भवैः ॥ १४३० ॥