पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्रौढाः कञ्चुकिनो जरद्वरवृषः कुलस्तुषारयुति-
र्नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो ।
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा
सा भिन्द्याद्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ १ ॥
छन्नकोपप्रसादोभूत्कंचित्कालं नवो नृपः ।
प्राङ्मन्थादिव पाथोधिरव्यञ्जितविषामृतः ॥ २ ॥
सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ ।
मेघस्येव पुरोवातावग्रहौ स्फूर्तिहारिणौ ॥ ३ ॥
यत्किंचनविधाय्यासीद्धाता यद्यौवनोन्मदः ।
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ ४ ॥
सोनिशं हि गजारूढो विकोशासिः परिभ्रमन् ।
आत्तसारां महीं पीतरसां रविरिवाकरोत् ।। ५ ।।
एकीभूतानमून्सर्वान् डामरान्निर्दहाग्निना ।
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकाग्रो वचोग्रहीत् ॥ ६॥
दस्यवो मत्रिसामन्ता द्वैराज्येच्छुः सहोदरः ।
भूर्निष्कोशेत्यभूत्किं न भूपतेस्तस्य संकटम् ॥ ७ ॥
अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः ।
पातुं लोहरसंबद्धं प्राहिणोन्मण्डलान्तरम् ॥ ८ ॥
द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् ।
निनाय सर्व वात्सल्यानिषिद्धोग्रजन्मना ॥ ९ ॥