पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भावात्पारिभाषिक्यप्यत्र नानुमितिः । अतस्तत्करणमनुमानं कथं नाम स्यात्' इति परास्तम् । यदप्युक्तम्-"तद्रुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा- 'नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि- र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र । नेहग्यघेष नाभीकमलपरिमलः प्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोधः ॥” इति । तदपि न । तद्रुणे हि गुणयोर्भेदानध्यवसायः, न तु वस्तुनोरिति निर्विवादम् । अत्र नाभीकमलपरिमलेन भगवत्वेन भगवज्ज्ञाने जातेऽपि तदीयगुणे नीलिमनि यशोगुणधावल्यभेदानध्यवसायरूपस्य तद्रुणस्य निर्बाधत्वात्कथंकारं तत्प्रतिद्वन्द्विता उन्मीलितस्योच्यते । यदि चैकस्मिन्वस्तुनि संनिहितवस्त्वन्तरगुणवद्भेदानध्यवसायस्तद्रुणजीवितमित्युच्यते तथाप्यत्र तद्रुणो निर्वाधः । भगवतः श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वेनायोगात् । न च नीलत्वव्याप्यभगवत्त्वज्ञानमेवोपायः। प्राङ्नीलोऽपि कारणविशेषमहिम्रा संप्रति श्वेतो जात इति बुद्धेः प्रत्यक्षानुगृहीतायास्तथाप्यनपायात् । अत एव त्वदुपजीव्येनालंकारसर्वस्वकृता उन्मीलनविशेषकयोश्चर्चैव न कृता । अत एव प्राचीनैः कृतविभागेष्वलंकारेष्विदंप्रथमोत्प्रेक्षितस्य यावदलंकारस्य शक्योऽन्तर्भावः कर्तुम् । न तावत्पृथगलंकारत्ववाचोयुक्त्या विगलितशृङ्खलत्वमात्मनो नाटयितुं सांप्रतं मर्यादावशवदैरार्यैरिति । यत्तु- 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥' पक्षधर्मताज्ञानजन्यत्वाभावाच्च । वशंवदैरार्यैरिति । नह्यत्र तद्रुणरीत्येत्यनेन तद्रुणो नास्तीत्युच्यते । किं तु तद्रीत्या देवान्तरेभ्यो विष्णोर्भेदानध्यवसायप्राप्तौ केनापि निमित्तेनाभेदाध्यवसाय इत्येतावन्मात्रमिति न कश्चिद्दोषः ॥ इति रसगङ्गाधरमर्मप्रकाशे सामान्यालंकारप्रकरणम् ॥