पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । 'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरःस्थानां को लाभः स्मरशासन ॥' 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ 'किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ॥ एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्तवस्तत्र नालंकारः । यथा-'क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभिर्बदरफलानि यत्र बालाः । इदं चापरं बोध्यम्-अत्र परस्मै स्वकीययत्किचिवस्तुसमर्पणमित्येतावत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किचिवस्तुत्यागमात्रम् । 'किशोरभाव परिहाय रामा बभार कामानुगुणां प्रणालीम्' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्थात्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम्' इत्यलंकारसर्वस्वकृता यल्लक्षणं परिवृत्तेः कृतम्, यञ्च 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदाहृतम्, तदुभयमप्यसदेव । इति रसगङ्गाधरे परिवृत्तिप्रकरणम् । अथ परिसंख्या- सामान्यतः प्राप्तस्यार्थस्य कस्माञ्चिद्विशेषाव्द्यावृत्तिः परिसंख्या। नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिकप्राप्तियुगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैयाकरणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि-कृत्तद्धितसमासाश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि समासे पाक्षिक्याः प्रातिपदिकसंज्ञायाः) प्राप्तेरभावात्कथं नाम पराभिमतो नियम उपपद्यते । युगपद्धि समाससमासेतरपदसंघातयोः 'अर्थवत- विकसितेत्यर्थः । प्रणाली मार्गः । यौवनोद्गमरूपा ॥ इति रसगङ्गाधरमर्मप्रकाशे परिवृत्तिप्रकरणम् ।। प्राग्वदाह-अथेति । न्यूनतां निराचष्टे-नियमोऽपीति । अस्मिन्नलंकार-