पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४५९ 'किं नाम तेन न कृतं सुकृतां पुरारे दासीकता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलभ्या येनाचितोऽसि करुणाकर हेलयापि ॥' अत्र यावत्रिवर्गप्राप्तिरशंक्यकरणम् । नह्यत्र भगवदर्चनेन सुकतकरणादीनां सादृश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभावः । एवं चेदानीमशक्यवस्वन्तरनिर्वतने अभेदाध्यवसाननिबन्धनत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेष्टेरिति वदन्ति । इति रसगङ्गाधरे विशेषालंकारप्रकरणम् । अथ व्याघात यत्र ह्येकेन कर्त्रा येन कारणेन कार्य किंचिनिष्पादितं निष्पिपादयिषितं वा तदन्येन का तेनैव कारणेन तद्विरुद्धकार्यस्य निष्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः। अत्र व्याघाते पूर्वकर्त्रपेक्षया कर्त्रन्तरस्य वैलक्षण्यप्रत्ययावयतिरेक- सिद्धिः फलम् । कर्तृत्वं चेह कार्योदेशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम्- 'दीनदुमान्वचोभिः खलनिकरैरनुदिनं दलितान् । पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ॥' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुषमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुन्विरोधः प्रातिस्विकरूपेण तत्तत्कार्यहेतुताविमर्शान्निर्वर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम्- 'पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥' धिकचमत्कारसत्त्वादिदं चिन्त्यम् ।। इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ।। प्राग्वदाह-अथेति । व्याहन्यते बाध्यते । लुब्धो न विसृजतीत्युदाहरणे तात्का-