पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रसगङ्गाधरः। ४६३ तु शुद्धम् । शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात् । यदि तु इष्टैषिणी भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वतः सिद्धे इष्टे तदनुकूलाभासप्रयोगोऽपोष्टैषिकर्तुको विचित्रमित्युच्यते, लक्षणे च विपरीतपदस्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम् । यथा-

'विष्वद्रीचा भुवनमखिलं भासते यस्य धाम्ना सर्वेषामप्यहमयमिति प्रत्ययालम्बनं यः। तं पृच्छन्ति स्वहृदयगतावेदिनो विष्णुमन्या- नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥'

अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थे परान्प्रति प्रश्नोऽनुकूलभासः । मुख्यमनुकूलं तु स्वहृदयमेव । 'यत्साक्षादपरोक्षात्' इति वचनात् । न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः । विषमे पुरुषकतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च। इति रसगङ्गाधरे विचित्रालंकारप्रकरणम् । अथाधिकालंकारः- आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्याति- न्यूनत्वकल्पनमधिकम् । यथा- 'लोकानां विपदं धुनोषि तनुषे संपत्तिमत्युत्कटा- मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसझोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलितम् । तेन च व्याजस्तुतिः परिपोष्यते । 'गिरामविषयो राजन्विस्तारस्तव चेतसः । सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥ विचित्राधिकालंकारौ स्पष्टौ । -