पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१२ काव्यमाला। प्रकारान्तरग्रहणं नात्यावश्यकमिति । अत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम् । इदं पुनरवशिष्यते-'वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इति सकलप्रसिद्धध्वन्युदाहरणेऽधमनिकटगमननिषेधरूपेण तन्निकटगमनविशिष्टाया अधमत्वेन रूपेण वा दूतीसंभोगकर्तुरभिधानात्पर्यायोक्तप्रसङ्गः प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति । स च व्यङ्ग्यविशेषग्रहणेन तैरिवैतैरपि निरसनीयः । मध्यस्थपक्षे तु नेदमपि दूषणम् । तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्तं तत्सर्वमविचारितरमणीयमेव । तथा हि यत्तावदुच्यते-"नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ', अत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यो कुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहितः" इति, तन्न । अत्र हि राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यङ्ग्यकक्षामारोढुं प्रभवति । अन्यथा 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्रापि भगवद्वासुदेवत्वव्यङ्ग्यताप्रयुक्तं पर्यायोक्तमलंकारः स्यात् । विशेषणमर्यादालभ्यस्य च धर्मस्य किंचिद्वयङ्ग्यतास्पर्शः सन्नपि न स काव्यमार्गे गण्यते । असुन्दरत्वात् । अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदार्थानामन्वये । किं च 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र भगवतः स्वशब्देनाभिधेयस्य स्वासाधारणरूपेणाप्यगम्यत्वाद्राहुशिरश्छेदका- राहुवधूकुच लमेव प्रतीयते । तदपेक्षयेदं प्रकारान्तरं यन्नियतव्यङ्गयवैशिष्टमित्यर्थः । प्राचीनपक्षे मम्मटोक्तपक्षे । अस्मिन्नपि पक्षे अभिनवगुप्तोक्तपक्षे । तैरिवैतैरपीति । विशेषश्च वक्तृवैशिष्ट्यादिसहकारिकारणानपेक्षत्वम् । किं च तत्र व्यङ्गयापेक्षया वाच्ये चारुतरत्वाभावस्य सहृदयसंमतत्वेनाक्षतेः । व्यङ्ग्यमेव हि तत्र वाच्या चारु । मध्यस्थपक्षे अलंकारसर्वस्वकृदुक्ते प्रकृते । अन्यथा नमो राहुशिरश्छेदेति । चिन्त्यमिदम् । व्यङ्गयापेक्षया चमत्कारित्वे इष्टापत्तेः । अतत्त्वे तु चारुतरेण विशेषणेन व्यावृत्तेः । नासौ काव्यमार्गे गण्यत इति राजाज्ञामात्रमेतत् । मदेनैरावणमुखे इत्यादिप्रकाशोदा-