पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ।। यथा वा- 'यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै- र्मन्थाद्रिभ्रमणभ्रमं हृदि हरियूथाधिपाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गगिलनव्यापारकौतूहल: क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥' यथा वा-. 'पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृते पयसि यस्य यातं वयः । स पल्वलजलेऽधुना मिलदनेकभेकाकुले मरालकुलनायकः कथय रे कथं वर्तताम् ।। श्लिष्टविशेषणाप्येषा दृश्यते- 'नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः । . अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥' समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्याः प्रकृतालंकारविरुद्धात्मिकात्वेनानुग्राहिकात्वायोगात् । यत्तु 'येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तिरनुग्राहिका' इति मम्मटभट्टैरुक्तं तत्र विचार्यते-अत्र विशेषणसाम्यमहिम्ना प्रतीयमानः कापुरुषत्तान्तः किं प्रस्तुत आहोस्तिदप्रस्तुतः । आद्ये समासोक्तेर्विषय एव नास्ति । 'परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः' इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात् । परस्याप्रकृतस्येति तदर्थात् । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषयः । 'अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात् । प्रस्तुत आश्रयः प्रधानं यस्या इति तदर्थात् । तस्माच्छ्लष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम् । इत्यर्थः । विकचेति । विकसितकमलपतीत्यर्थः । भेको मण्डूकः । अलिर्भमरः ।