पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ काव्यमाला। तृतीया यथा- 'चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तो वियोगिनीति ॥' एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च- 'तं दृष्टवान्प्रथममद्भुतधैर्यवीर्य- गाम्भीर्यमक्षणविमुक्तसमीपजानिम् । वीक्ष्याथ दीनमबलाविरहव्यथार्थं रामो न वायमिति संशयमाप लोकः ॥' इत्यत्रापि सत्यपि चमत्कारे सादृश्यामूलत्वाभावान्न संशयस्यालंकारत्वम् । एवमारोपमूलोऽयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते । यथा- 'सिन्दूरैः परिपूरित किमथवा लाक्षारसैः क्षालितं लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्नृणामिति परित्रातत्रिलोकस्त्विषां व्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधेः॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कणादिरिव मुख्यतयालंकतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रियमाणे किरणव्राते सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः । विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वा- [विना] मध्ये प्रतिपादनात्तद्गर्भत्वम् । अत एव तृतीयाद्भेदः । कपिहनूमान् । वियोगिनीति । श्रीरामचन्द्रवियुक्ता सीतेत्यर्थः । नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्यानुपस्कारकत्वात्कथमलंकारत्वमत आह-एष्विति। तथा च तद्वत्तद्योग्यतामात्रेण गौणस्तब्द्यवहार इति भावः । एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च । तं श्रीरामम् । प्रथमं संयोगदशायाम् । अद्भुतेति बहुव्रीहिः । अक्षणेति । न क्षणं विमुक्ता समीपप्रदेशाज्जाया सीता येनेत्यर्थः । अथ रावणकृतसीतापहारोत्तरम् । अस्य संशयस्य विप्रलम्भरोषवत्त्वादाह-सत्यपीति । त्रिविधस्याप्यस्य द्वैविध्यमाह-एवमिति । द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य । पूर्वतो भेदान्तरमाह-अयं चेति नन्वत्र महीमण्डलस्योपादानात्सारोपत्वमेवात आह-अत्र चेति । विवेति । तात्पर्योहर्थैत्यर्थः । नन्वेवमपि किरणव्रातस्योपादानात्सारोपात्वमेवात आह-विषयेति । तदिति । आरोपेत्यर्थः । तथा च तुल्यत्वेनानुपादानमिति भावः । उपसंहरति-अत