पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १७ उदाहरणम्- 'अहितव्रत पापात्मन्मैवं मे दर्शयाननम् । आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥' एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपो- रुक्तिः । भगवद्वेषोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुष- वचनं चानुभावः । न चामर्ष एवात्र व्यज्यत इति वाच्यम् । सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मव- धेच्छाया इदंप्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चा- मर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम् । प्रकर्ष- स्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलता- पदार्थत्वात् । नीचपुरुषेष्वाक्रोशनाधिक्षेपव्याधिताडनदारिद्येष्टविरहपरसंपद्द- र्शनादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदी- र्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिनिर्वेदः। उदाहरणम्- 'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः । देवादि- विषया रतिर्यथा- 'भवद्वारि क्रुध्यज्जयविजयदण्डाहतिदल- त्किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः । - न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संबुद्धिः । अत एव पापात्मन्प्रह्लाद । व्जावित इति । उत्पादित इत्यर्थः । अवशादिभिरिति । आदिना विरहादयः । यदीति । भगवतो रामस्येयमुक्तिः । सा सीता । जडेति । अचेतनजीवितेनेत्यर्थः । विफलेन विरुद्धफलेन । नन्वत्र निर्वेदस्थायिकशान्तरसध्वनित्वमेवात आह-नित्येति । असौ निर्वेदः । भवदिति । विष्णुं प्रति भक्तोक्तिः । हे क्षपितमुर मुरजित् । जयविजयौ १३