पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७२ )
रघुवंशे

  ततः परं त[१]त्प्रभवः प्रपेदे ध्रु[२]वोपमेयो ध्रु[३]वसंधिरु[४]र्वीम् ।
  यस्मिन्नभूज्ज्यायसि स[५]त्यसंधे संधिर्ध्रुव: संनमताम[६]रीणाम्॥३४॥

 तत इति ।। ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः । तदात्मज इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः ॥ "ध्रुव औत्तानपादिः स्यात्" इत्यमरः ॥ ध्रुवसंधिरुर्वीं प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यमतिज्ञे यस्मिन्ध्रुवसंधौ संनमताम् । अनुद्धतानामित्यर्थः । अरीणां संधिर्ध्रुव: स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः॥

  सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
  मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृ[७]सिंह: ॥३५॥

 सुत इति ॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिदर्शात्ययेन्दुप्रियदर्शने प्रतिपच्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्सिंहाद्विपदं मरणमवापत् ॥ व्यसनासक्तिरनर्थावहेति भावः॥

  स्वर्गामिनस्तस्य तमै[८]कमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
  अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥३६॥

 स्वरिति ॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः । अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य । कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैकमत्याद्विधिवत्साकेतनाथमयोध्याधीश्वरं चकार ।।

  नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
  रघोः कुलं कु[९]ड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥३७॥

 नवेति ॥ अप्रौढनरेन्द्रं तद्रघो: कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन् ॥ “पृथुकः शावकः शिशुः" इत्यमरः ॥ तेन काननेन च । कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि मूचितानि ।।

  लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
  दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ३८

 लोकेनेति ॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतो: पितुस्तुल्यः पितृसरूप एव भावी भविष्यति लोकेन जनेन संभावितस्तर्कित:॥ तथाहि । कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ॥


  1. तत्प्रभवम्.
  2. ध्रुवोपमेयम्.
  3. ध्रुवसंधिम्.
  4. उर्वी.
  5. सत्यसंधिः.
  6. नृपाणाम्.
  7. नृसोमः.
  8. एकपुत्रम्.
  9. पुष्करकुड्मलेन; कुड्मलपङ्कजेन.